संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

कर्दितारौ
प्रथम पुरुषः द्विवचनम्
कर्दितास्थः
मध्यम पुरुषः द्विवचनम्
कर्दितासि
मध्यम पुरुषः एकवचनम्
कर्दितास्थ
मध्यम पुरुषः बहुवचनम्
कर्दितास्मः
उत्तम पुरुषः बहुवचनम्