संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

कन्द्येध्वम्
मध्यम पुरुषः बहुवचनम्
कन्द्येवहि
उत्तम पुरुषः द्विवचनम्
कन्द्येरन्
प्रथम पुरुषः बहुवचनम्
कन्द्येयाताम्
प्रथम पुरुषः द्विवचनम्
कन्द्येय
उत्तम पुरुषः एकवचनम्