संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकदन्त - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अकदथाः - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अकदध्वम् - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अकदे - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अकदेथाम् - कद् - कदँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्