संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चकठ - कठ् - कठँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
चकठ - कठ् - कठँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
चकठिव - कठ् - कठँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
चकठतुः - कठ् - कठँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
चकठथुः - कठ् - कठँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्