संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऊर्दांचक्र - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
ऊर्दांचकर्थ - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
ऊर्दांचक्रथुः - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
ऊर्दांचक्रथुः - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
ऊर्दांचक्र - ऊर्द् - उर्दँ माने क्रीडायां च भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्