संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ओठन्तु - उठ् - उठँ उपघाते प्रतिघाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
ओठताद् - उठ् - उठँ उपघाते प्रतिघाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
ओठानि - उठ् - उठँ उपघाते प्रतिघाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
ओठतम् - उठ् - उठँ उपघाते प्रतिघाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
ओठताद् - उठ् - उठँ उपघाते प्रतिघाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्