संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ऐहथाः - ईह् - ईहँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
ऐहेथाम् - ईह् - ईहँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ऐहे - ईह् - ईहँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ऐहेताम् - ईह् - ईहँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ऐहावहि - ईह् - ईहँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्