संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ईर्ष्यताम् - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
ईर्ष्यन्तु - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
ईर्ष्याव - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
ईर्ष्यत - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
ईर्ष्यतम् - ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्