संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

ईर्षिष्यसि
मध्यम पुरुषः एकवचनम्
ईर्षिष्यथः
मध्यम पुरुषः द्विवचनम्
ईर्षिष्यतः
प्रथम पुरुषः द्विवचनम्
ईर्षिष्यामि
उत्तम पुरुषः एकवचनम्
ईर्षिष्यावः
उत्तम पुरुषः द्विवचनम्