संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

इयुः - इ - इण् गतौ अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
इयाम - इ - इण् गतौ अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
इयुः - इ - इण् गतौ अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
इयाम - इ - इण् गतौ अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
इयातम् - इ - इण् गतौ अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्