संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अर्ह्येय - अर्ह् - अर्हँ पूजायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
अर्ह्येरन् - अर्ह् - अर्हँ पूजायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अर्ह्येमहि - अर्ह् - अर्हँ पूजायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अर्ह्येरन् - अर्ह् - अर्हँ पूजायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अर्ह्येवहि - अर्ह् - अर्हँ पूजायाम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्