संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


अर्व् - अर्वँ हिंसायाम् भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

अर्वितारौ
प्रथम पुरुषः द्विवचनम्
अर्वितासि
मध्यम पुरुषः एकवचनम्
अर्वितास्थः
मध्यम पुरुषः द्विवचनम्
अर्वितास्मः
उत्तम पुरुषः बहुवचनम्
अर्विता
प्रथम पुरुषः एकवचनम्