संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमेयम् - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अमेव - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अमेः - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अमेतम् - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अमेः - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्