संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अमन्तु - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अमताम् - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अमतात् - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अमन्तु - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अमताम् - अम् - अमँ गत्यादिषु गतौ शब... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्