संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आनङ्किव - अङ्क् - अकिँ लक्षणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
आनङ्किम - अङ्क् - अकिँ लक्षणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
आनङ्किम - अङ्क् - अकिँ लक्षणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
आनङ्किम - अङ्क् - अकिँ लक्षणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
आनङ्क - अङ्क् - अकिँ लक्षणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्