संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आनट्टुः - अट्ट् - अट्टँ अतिक्रमणहिंसनयोः... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
आनट्टिम - अट्ट् - अट्टँ अतिक्रमणहिंसनयोः... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
आनट्ट - अट्ट् - अट्टँ अतिक्रमणहिंसनयोः... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
आनट्टिथ - अट्ट् - अट्टँ अतिक्रमणहिंसनयोः... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
आनट्टथुः - अट्ट् - अट्टँ अतिक्रमणहिंसनयोः... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्