संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आञ्चिढ्वम् - अञ्च् - अञ्चुँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
आञ्चिष्ठाः - अञ्च् - अञ्चुँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
आञ्चिषत - अञ्च् - अञ्चुँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
आञ्चिषाताम् - अञ्च् - अञ्चुँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
आञ्चिढ्वम् - अञ्च् - अञ्चुँ गतौ याचने च भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्