ह्वे - ह्वेञ् स्पर्धायां शब्दे च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ह्वेषीष्ट / ह्वासीष्ट
वासीष्ट
व्येषीष्ट / व्यासीष्ट
प्रथम पुरुषः  द्विवचनम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
वासीयास्ताम्
व्येषीयास्ताम् / व्यासीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
ह्वेषीरन् / ह्वासीरन्
वासीरन्
व्येषीरन् / व्यासीरन्
मध्यम पुरुषः  एकवचनम्
ह्वेषीष्ठाः / ह्वासीष्ठाः
वासीष्ठाः
व्येषीष्ठाः / व्यासीष्ठाः
मध्यम पुरुषः  द्विवचनम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
वासीयास्थाम्
व्येषीयास्थाम् / व्यासीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
ह्वेषीढ्वम् / ह्वासीध्वम्
वासीध्वम्
व्येषीढ्वम् / व्यासीध्वम्
उत्तम पुरुषः  एकवचनम्
ह्वेषीय / ह्वासीय
वासीय
व्येषीय / व्यासीय
उत्तम पुरुषः  द्विवचनम्
ह्वेषीवहि / ह्वासीवहि
वासीवहि
व्येषीवहि / व्यासीवहि
उत्तम पुरुषः  बहुवचनम्
ह्वेषीमहि / ह्वासीमहि
वासीमहि
व्येषीमहि / व्यासीमहि
प्रथम पुरुषः  एकवचनम्
ह्वेषीष्ट / ह्वासीष्ट
व्येषीष्ट / व्यासीष्ट
प्रथम पुरुषः  द्विवचनम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
वासीयास्ताम्
व्येषीयास्ताम् / व्यासीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
ह्वेषीरन् / ह्वासीरन्
व्येषीरन् / व्यासीरन्
मध्यम पुरुषः  एकवचनम्
ह्वेषीष्ठाः / ह्वासीष्ठाः
व्येषीष्ठाः / व्यासीष्ठाः
मध्यम पुरुषः  द्विवचनम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
वासीयास्थाम्
व्येषीयास्थाम् / व्यासीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
ह्वेषीढ्वम् / ह्वासीध्वम्
व्येषीढ्वम् / व्यासीध्वम्
उत्तम पुरुषः  एकवचनम्
ह्वेषीय / ह्वासीय
व्येषीय / व्यासीय
उत्तम पुरुषः  द्विवचनम्
ह्वेषीवहि / ह्वासीवहि
व्येषीवहि / व्यासीवहि
उत्तम पुरुषः  बहुवचनम्
ह्वेषीमहि / ह्वासीमहि
व्येषीमहि / व्यासीमहि