ह्वे - ह्वेञ् - स्पर्धायां शब्दे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ह्वयति
ह्वयते
हूयते
जुहाव
जुहुवे
जुहुवे
ह्वाता
ह्वाता
ह्वायिता / ह्वाता
ह्वास्यति
ह्वास्यते
ह्वायिष्यते / ह्वास्यते
ह्वयतात् / ह्वयताद् / ह्वयतु
ह्वयताम्
हूयताम्
अह्वयत् / अह्वयद्
अह्वयत
अहूयत
ह्वयेत् / ह्वयेद्
ह्वयेत
हूयेत
हूयात् / हूयाद्
ह्वेषीष्ट / ह्वासीष्ट
ह्वायिषीष्ट / ह्वेषीष्ट / ह्वासीष्ट
अह्वत् / अह्वद्
अह्वत / अह्वास्त
अह्वाय / अह्वायि
अह्वास्यत् / अह्वास्यद्
अह्वास्यत
अह्वायिष्यत / अह्वास्यत
प्रथम  द्विवचनम्
ह्वयतः
ह्वयेते
हूयेते
जुहुवतुः
जुहुवाते
जुहुवाते
ह्वातारौ
ह्वातारौ
ह्वायितारौ / ह्वातारौ
ह्वास्यतः
ह्वास्येते
ह्वायिष्येते / ह्वास्येते
ह्वयताम्
ह्वयेताम्
हूयेताम्
अह्वयताम्
अह्वयेताम्
अहूयेताम्
ह्वयेताम्
ह्वयेयाताम्
हूयेयाताम्
हूयास्ताम्
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ह्वायिषीयास्ताम् / ह्वेषीयास्ताम् / ह्वासीयास्ताम्
अह्वताम्
अह्वेताम् / अह्वासाताम्
अह्वेताम् / अह्वायिषाताम् / अह्वासाताम्
अह्वास्यताम्
अह्वास्येताम्
अह्वायिष्येताम् / अह्वास्येताम्
प्रथम  बहुवचनम्
ह्वयन्ति
ह्वयन्ते
हूयन्ते
जुहुवुः
जुहुविरे
जुहुविरे
ह्वातारः
ह्वातारः
ह्वायितारः / ह्वातारः
ह्वास्यन्ति
ह्वास्यन्ते
ह्वायिष्यन्ते / ह्वास्यन्ते
ह्वयन्तु
ह्वयन्ताम्
हूयन्ताम्
अह्वयन्
अह्वयन्त
अहूयन्त
ह्वयेयुः
ह्वयेरन्
हूयेरन्
हूयासुः
ह्वेषीरन् / ह्वासीरन्
ह्वायिषीरन् / ह्वेषीरन् / ह्वासीरन्
अह्वन्
अह्वन्त / अह्वासत
अह्वन्त / अह्वायिषत / अह्वासत
अह्वास्यन्
अह्वास्यन्त
अह्वायिष्यन्त / अह्वास्यन्त
मध्यम  एकवचनम्
ह्वयसि
ह्वयसे
हूयसे
जुहविथ / जुहोथ
जुहुविषे
जुहुविषे
ह्वातासि
ह्वातासे
ह्वायितासे / ह्वातासे
ह्वास्यसि
ह्वास्यसे
ह्वायिष्यसे / ह्वास्यसे
ह्वयतात् / ह्वयताद् / ह्वय
ह्वयस्व
हूयस्व
अह्वयः
अह्वयथाः
अहूयथाः
ह्वयेः
ह्वयेथाः
हूयेथाः
हूयाः
ह्वेषीष्ठाः / ह्वासीष्ठाः
ह्वायिषीष्ठाः / ह्वेषीष्ठाः / ह्वासीष्ठाः
अह्वः
अह्वथाः / अह्वास्थाः
अह्वथाः / अह्वायिष्ठाः / अह्वास्थाः
अह्वास्यः
अह्वास्यथाः
अह्वायिष्यथाः / अह्वास्यथाः
मध्यम  द्विवचनम्
ह्वयथः
ह्वयेथे
हूयेथे
जुहुवथुः
जुहुवाथे
जुहुवाथे
ह्वातास्थः
ह्वातासाथे
ह्वायितासाथे / ह्वातासाथे
ह्वास्यथः
ह्वास्येथे
ह्वायिष्येथे / ह्वास्येथे
ह्वयतम्
ह्वयेथाम्
हूयेथाम्
अह्वयतम्
अह्वयेथाम्
अहूयेथाम्
ह्वयेतम्
ह्वयेयाथाम्
हूयेयाथाम्
हूयास्तम्
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ह्वायिषीयास्थाम् / ह्वेषीयास्थाम् / ह्वासीयास्थाम्
अह्वतम्
अह्वेथाम् / अह्वासाथाम्
अह्वेथाम् / अह्वायिषाथाम् / अह्वासाथाम्
अह्वास्यतम्
अह्वास्येथाम्
अह्वायिष्येथाम् / अह्वास्येथाम्
मध्यम  बहुवचनम्
ह्वयथ
ह्वयध्वे
हूयध्वे
जुहुव
जुहुविढ्वे / जुहुविध्वे
जुहुविढ्वे / जुहुविध्वे
ह्वातास्थ
ह्वाताध्वे
ह्वायिताध्वे / ह्वाताध्वे
ह्वास्यथ
ह्वास्यध्वे
ह्वायिष्यध्वे / ह्वास्यध्वे
ह्वयत
ह्वयध्वम्
हूयध्वम्
अह्वयत
अह्वयध्वम्
अहूयध्वम्
ह्वयेत
ह्वयेध्वम्
हूयेध्वम्
हूयास्त
ह्वेषीढ्वम् / ह्वासीध्वम्
ह्वायिषीढ्वम् / ह्वायिषीध्वम् / ह्वेषीढ्वम् / ह्वासीध्वम्
अह्वत
अह्वध्वम् / अह्वाध्वम्
अह्वध्वम् / अह्वायिढ्वम् / अह्वायिध्वम् / अह्वाध्वम्
अह्वास्यत
अह्वास्यध्वम्
अह्वायिष्यध्वम् / अह्वास्यध्वम्
उत्तम  एकवचनम्
ह्वयामि
ह्वये
हूये
जुहव / जुहाव
जुहुवे
जुहुवे
ह्वातास्मि
ह्वाताहे
ह्वायिताहे / ह्वाताहे
ह्वास्यामि
ह्वास्ये
ह्वायिष्ये / ह्वास्ये
ह्वयानि
ह्वयै
हूयै
अह्वयम्
अह्वये
अहूये
ह्वयेयम्
ह्वयेय
हूयेय
हूयासम्
ह्वेषीय / ह्वासीय
ह्वायिषीय / ह्वेषीय / ह्वासीय
अह्वम्
अह्वे / अह्वासि
अह्वे / अह्वायिषि / अह्वासि
अह्वास्यम्
अह्वास्ये
अह्वायिष्ये / अह्वास्ये
उत्तम  द्विवचनम्
ह्वयावः
ह्वयावहे
हूयावहे
जुहुविव
जुहुविवहे
जुहुविवहे
ह्वातास्वः
ह्वातास्वहे
ह्वायितास्वहे / ह्वातास्वहे
ह्वास्यावः
ह्वास्यावहे
ह्वायिष्यावहे / ह्वास्यावहे
ह्वयाव
ह्वयावहै
हूयावहै
अह्वयाव
अह्वयावहि
अहूयावहि
ह्वयेव
ह्वयेवहि
हूयेवहि
हूयास्व
ह्वेषीवहि / ह्वासीवहि
ह्वायिषीवहि / ह्वेषीवहि / ह्वासीवहि
अह्वाव
अह्वावहि / अह्वास्वहि
अह्वावहि / अह्वायिष्वहि / अह्वास्वहि
अह्वास्याव
अह्वास्यावहि
अह्वायिष्यावहि / अह्वास्यावहि
उत्तम  बहुवचनम्
ह्वयामः
ह्वयामहे
हूयामहे
जुहुविम
जुहुविमहे
जुहुविमहे
ह्वातास्मः
ह्वातास्महे
ह्वायितास्महे / ह्वातास्महे
ह्वास्यामः
ह्वास्यामहे
ह्वायिष्यामहे / ह्वास्यामहे
ह्वयाम
ह्वयामहै
हूयामहै
अह्वयाम
अह्वयामहि
अहूयामहि
ह्वयेम
ह्वयेमहि
हूयेमहि
हूयास्म
ह्वेषीमहि / ह्वासीमहि
ह्वायिषीमहि / ह्वेषीमहि / ह्वासीमहि
अह्वाम
अह्वामहि / अह्वास्महि
अह्वामहि / अह्वायिष्महि / अह्वास्महि
अह्वास्याम
अह्वास्यामहि
अह्वायिष्यामहि / अह्वास्यामहि
 
प्रथम पुरुषः  एकवचनम्
ह्वायिता / ह्वाता
ह्वायिष्यते / ह्वास्यते
ह्वयतात् / ह्वयताद् / ह्वयतु
अह्वयत् / अह्वयद्
ह्वेषीष्ट / ह्वासीष्ट
ह्वायिषीष्ट / ह्वेषीष्ट / ह्वासीष्ट
अह्वत् / अह्वद्
अह्वत / अह्वास्त
अह्वाय / अह्वायि
अह्वास्यत् / अह्वास्यद्
अह्वायिष्यत / अह्वास्यत
प्रथमा  द्विवचनम्
ह्वायितारौ / ह्वातारौ
ह्वायिष्येते / ह्वास्येते
ह्वेषीयास्ताम् / ह्वासीयास्ताम्
ह्वायिषीयास्ताम् / ह्वेषीयास्ताम् / ह्वासीयास्ताम्
अह्वेताम् / अह्वासाताम्
अह्वेताम् / अह्वायिषाताम् / अह्वासाताम्
अह्वास्येताम्
अह्वायिष्येताम् / अह्वास्येताम्
प्रथमा  बहुवचनम्
ह्वायितारः / ह्वातारः
ह्वायिष्यन्ते / ह्वास्यन्ते
ह्वेषीरन् / ह्वासीरन्
ह्वायिषीरन् / ह्वेषीरन् / ह्वासीरन्
अह्वन्त / अह्वासत
अह्वन्त / अह्वायिषत / अह्वासत
अह्वायिष्यन्त / अह्वास्यन्त
मध्यम पुरुषः  एकवचनम्
ह्वायितासे / ह्वातासे
ह्वायिष्यसे / ह्वास्यसे
ह्वयतात् / ह्वयताद् / ह्वय
ह्वेषीष्ठाः / ह्वासीष्ठाः
ह्वायिषीष्ठाः / ह्वेषीष्ठाः / ह्वासीष्ठाः
अह्वथाः / अह्वास्थाः
अह्वथाः / अह्वायिष्ठाः / अह्वास्थाः
अह्वायिष्यथाः / अह्वास्यथाः
मध्यम पुरुषः  द्विवचनम्
ह्वायितासाथे / ह्वातासाथे
ह्वायिष्येथे / ह्वास्येथे
ह्वेषीयास्थाम् / ह्वासीयास्थाम्
ह्वायिषीयास्थाम् / ह्वेषीयास्थाम् / ह्वासीयास्थाम्
अह्वेथाम् / अह्वासाथाम्
अह्वेथाम् / अह्वायिषाथाम् / अह्वासाथाम्
अह्वास्येथाम्
अह्वायिष्येथाम् / अह्वास्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुहुविढ्वे / जुहुविध्वे
जुहुविढ्वे / जुहुविध्वे
ह्वायिताध्वे / ह्वाताध्वे
ह्वायिष्यध्वे / ह्वास्यध्वे
ह्वेषीढ्वम् / ह्वासीध्वम्
ह्वायिषीढ्वम् / ह्वायिषीध्वम् / ह्वेषीढ्वम् / ह्वासीध्वम्
अह्वध्वम् / अह्वाध्वम्
अह्वध्वम् / अह्वायिढ्वम् / अह्वायिध्वम् / अह्वाध्वम्
अह्वास्यध्वम्
अह्वायिष्यध्वम् / अह्वास्यध्वम्
उत्तम पुरुषः  एकवचनम्
ह्वायिताहे / ह्वाताहे
ह्वायिष्ये / ह्वास्ये
ह्वायिषीय / ह्वेषीय / ह्वासीय
अह्वे / अह्वासि
अह्वे / अह्वायिषि / अह्वासि
अह्वायिष्ये / अह्वास्ये
उत्तम पुरुषः  द्विवचनम्
ह्वायितास्वहे / ह्वातास्वहे
ह्वायिष्यावहे / ह्वास्यावहे
ह्वेषीवहि / ह्वासीवहि
ह्वायिषीवहि / ह्वेषीवहि / ह्वासीवहि
अह्वावहि / अह्वास्वहि
अह्वावहि / अह्वायिष्वहि / अह्वास्वहि
अह्वायिष्यावहि / अह्वास्यावहि
उत्तम पुरुषः  बहुवचनम्
ह्वायितास्महे / ह्वातास्महे
ह्वायिष्यामहे / ह्वास्यामहे
ह्वेषीमहि / ह्वासीमहि
ह्वायिषीमहि / ह्वेषीमहि / ह्वासीमहि
अह्वामहि / अह्वास्महि
अह्वामहि / अह्वायिष्महि / अह्वास्महि
अह्वायिष्यामहि / अह्वास्यामहि