ह्वृ - ह्वृ - संवरणे वरणे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्वरति
ह्वर्यते
जह्वार
जह्वरे
ह्वर्ता
ह्वारिता / ह्वर्ता
ह्वरिष्यति
ह्वारिष्यते / ह्वरिष्यते
ह्वरतात् / ह्वरताद् / ह्वरतु
ह्वर्यताम्
अह्वरत् / अह्वरद्
अह्वर्यत
ह्वरेत् / ह्वरेद्
ह्वर्येत
ह्वर्यात् / ह्वर्याद्
ह्वारिषीष्ट / ह्वरिषीष्ट / ह्वृषीष्ट
अह्वार्षीत् / अह्वार्षीद्
अह्वारि
अह्वरिष्यत् / अह्वरिष्यद्
अह्वारिष्यत / अह्वरिष्यत
प्रथम  द्विवचनम्
ह्वरतः
ह्वर्येते
जह्वरतुः
जह्वराते
ह्वर्तारौ
ह्वारितारौ / ह्वर्तारौ
ह्वरिष्यतः
ह्वारिष्येते / ह्वरिष्येते
ह्वरताम्
ह्वर्येताम्
अह्वरताम्
अह्वर्येताम्
ह्वरेताम्
ह्वर्येयाताम्
ह्वर्यास्ताम्
ह्वारिषीयास्ताम् / ह्वरिषीयास्ताम् / ह्वृषीयास्ताम्
अह्वार्ष्टाम्
अह्वारिषाताम् / अह्वरिषाताम् / अह्वृषाताम्
अह्वरिष्यताम्
अह्वारिष्येताम् / अह्वरिष्येताम्
प्रथम  बहुवचनम्
ह्वरन्ति
ह्वर्यन्ते
जह्वरुः
जह्वरिरे
ह्वर्तारः
ह्वारितारः / ह्वर्तारः
ह्वरिष्यन्ति
ह्वारिष्यन्ते / ह्वरिष्यन्ते
ह्वरन्तु
ह्वर्यन्ताम्
अह्वरन्
अह्वर्यन्त
ह्वरेयुः
ह्वर्येरन्
ह्वर्यासुः
ह्वारिषीरन् / ह्वरिषीरन् / ह्वृषीरन्
अह्वार्षुः
अह्वारिषत / अह्वरिषत / अह्वृषत
अह्वरिष्यन्
अह्वारिष्यन्त / अह्वरिष्यन्त
मध्यम  एकवचनम्
ह्वरसि
ह्वर्यसे
जह्वर्थ
जह्वरिषे
ह्वर्तासि
ह्वारितासे / ह्वर्तासे
ह्वरिष्यसि
ह्वारिष्यसे / ह्वरिष्यसे
ह्वरतात् / ह्वरताद् / ह्वर
ह्वर्यस्व
अह्वरः
अह्वर्यथाः
ह्वरेः
ह्वर्येथाः
ह्वर्याः
ह्वारिषीष्ठाः / ह्वरिषीष्ठाः / ह्वृषीष्ठाः
अह्वार्षीः
अह्वारिष्ठाः / अह्वरिष्ठाः / अह्वृथाः
अह्वरिष्यः
अह्वारिष्यथाः / अह्वरिष्यथाः
मध्यम  द्विवचनम्
ह्वरथः
ह्वर्येथे
जह्वरथुः
जह्वराथे
ह्वर्तास्थः
ह्वारितासाथे / ह्वर्तासाथे
ह्वरिष्यथः
ह्वारिष्येथे / ह्वरिष्येथे
ह्वरतम्
ह्वर्येथाम्
अह्वरतम्
अह्वर्येथाम्
ह्वरेतम्
ह्वर्येयाथाम्
ह्वर्यास्तम्
ह्वारिषीयास्थाम् / ह्वरिषीयास्थाम् / ह्वृषीयास्थाम्
अह्वार्ष्टम्
अह्वारिषाथाम् / अह्वरिषाथाम् / अह्वृषाथाम्
अह्वरिष्यतम्
अह्वारिष्येथाम् / अह्वरिष्येथाम्
मध्यम  बहुवचनम्
ह्वरथ
ह्वर्यध्वे
जह्वर
जह्वरिढ्वे / जह्वरिध्वे
ह्वर्तास्थ
ह्वारिताध्वे / ह्वर्ताध्वे
ह्वरिष्यथ
ह्वारिष्यध्वे / ह्वरिष्यध्वे
ह्वरत
ह्वर्यध्वम्
अह्वरत
अह्वर्यध्वम्
ह्वरेत
ह्वर्येध्वम्
ह्वर्यास्त
ह्वारिषीढ्वम् / ह्वारिषीध्वम् / ह्वरिषीढ्वम् / ह्वरिषीध्वम् / ह्वृषीढ्वम्
अह्वार्ष्ट
अह्वारिढ्वम् / अह्वारिध्वम् / अह्वरिढ्वम् / अह्वरिध्वम् / अह्वृढ्वम्
अह्वरिष्यत
अह्वारिष्यध्वम् / अह्वरिष्यध्वम्
उत्तम  एकवचनम्
ह्वरामि
ह्वर्ये
जह्वर / जह्वार
जह्वरे
ह्वर्तास्मि
ह्वारिताहे / ह्वर्ताहे
ह्वरिष्यामि
ह्वारिष्ये / ह्वरिष्ये
ह्वराणि
ह्वर्यै
अह्वरम्
अह्वर्ये
ह्वरेयम्
ह्वर्येय
ह्वर्यासम्
ह्वारिषीय / ह्वरिषीय / ह्वृषीय
अह्वार्षम्
अह्वारिषि / अह्वरिषि / अह्वृषि
अह्वरिष्यम्
अह्वारिष्ये / अह्वरिष्ये
उत्तम  द्विवचनम्
ह्वरावः
ह्वर्यावहे
जह्वरिव
जह्वरिवहे
ह्वर्तास्वः
ह्वारितास्वहे / ह्वर्तास्वहे
ह्वरिष्यावः
ह्वारिष्यावहे / ह्वरिष्यावहे
ह्वराव
ह्वर्यावहै
अह्वराव
अह्वर्यावहि
ह्वरेव
ह्वर्येवहि
ह्वर्यास्व
ह्वारिषीवहि / ह्वरिषीवहि / ह्वृषीवहि
अह्वार्ष्व
अह्वारिष्वहि / अह्वरिष्वहि / अह्वृष्वहि
अह्वरिष्याव
अह्वारिष्यावहि / अह्वरिष्यावहि
उत्तम  बहुवचनम्
ह्वरामः
ह्वर्यामहे
जह्वरिम
जह्वरिमहे
ह्वर्तास्मः
ह्वारितास्महे / ह्वर्तास्महे
ह्वरिष्यामः
ह्वारिष्यामहे / ह्वरिष्यामहे
ह्वराम
ह्वर्यामहै
अह्वराम
अह्वर्यामहि
ह्वरेम
ह्वर्येमहि
ह्वर्यास्म
ह्वारिषीमहि / ह्वरिषीमहि / ह्वृषीमहि
अह्वार्ष्म
अह्वारिष्महि / अह्वरिष्महि / अह्वृष्महि
अह्वरिष्याम
अह्वारिष्यामहि / अह्वरिष्यामहि
प्रथम पुरुषः  एकवचनम्
ह्वारिता / ह्वर्ता
ह्वारिष्यते / ह्वरिष्यते
ह्वरतात् / ह्वरताद् / ह्वरतु
अह्वरत् / अह्वरद्
ह्वर्यात् / ह्वर्याद्
ह्वारिषीष्ट / ह्वरिषीष्ट / ह्वृषीष्ट
अह्वार्षीत् / अह्वार्षीद्
अह्वरिष्यत् / अह्वरिष्यद्
अह्वारिष्यत / अह्वरिष्यत
प्रथमा  द्विवचनम्
ह्वारितारौ / ह्वर्तारौ
ह्वारिष्येते / ह्वरिष्येते
ह्वारिषीयास्ताम् / ह्वरिषीयास्ताम् / ह्वृषीयास्ताम्
अह्वार्ष्टाम्
अह्वारिषाताम् / अह्वरिषाताम् / अह्वृषाताम्
अह्वरिष्यताम्
अह्वारिष्येताम् / अह्वरिष्येताम्
प्रथमा  बहुवचनम्
ह्वारितारः / ह्वर्तारः
ह्वारिष्यन्ते / ह्वरिष्यन्ते
ह्वारिषीरन् / ह्वरिषीरन् / ह्वृषीरन्
अह्वारिषत / अह्वरिषत / अह्वृषत
अह्वारिष्यन्त / अह्वरिष्यन्त
मध्यम पुरुषः  एकवचनम्
ह्वारितासे / ह्वर्तासे
ह्वारिष्यसे / ह्वरिष्यसे
ह्वरतात् / ह्वरताद् / ह्वर
ह्वारिषीष्ठाः / ह्वरिषीष्ठाः / ह्वृषीष्ठाः
अह्वारिष्ठाः / अह्वरिष्ठाः / अह्वृथाः
अह्वारिष्यथाः / अह्वरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ह्वारितासाथे / ह्वर्तासाथे
ह्वारिष्येथे / ह्वरिष्येथे
ह्वारिषीयास्थाम् / ह्वरिषीयास्थाम् / ह्वृषीयास्थाम्
अह्वारिषाथाम् / अह्वरिषाथाम् / अह्वृषाथाम्
अह्वारिष्येथाम् / अह्वरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जह्वरिढ्वे / जह्वरिध्वे
ह्वारिताध्वे / ह्वर्ताध्वे
ह्वारिष्यध्वे / ह्वरिष्यध्वे
ह्वारिषीढ्वम् / ह्वारिषीध्वम् / ह्वरिषीढ्वम् / ह्वरिषीध्वम् / ह्वृषीढ्वम्
अह्वारिढ्वम् / अह्वारिध्वम् / अह्वरिढ्वम् / अह्वरिध्वम् / अह्वृढ्वम्
अह्वारिष्यध्वम् / अह्वरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ह्वारिताहे / ह्वर्ताहे
ह्वारिष्ये / ह्वरिष्ये
ह्वारिषीय / ह्वरिषीय / ह्वृषीय
अह्वारिषि / अह्वरिषि / अह्वृषि
अह्वारिष्ये / अह्वरिष्ये
उत्तम पुरुषः  द्विवचनम्
ह्वारितास्वहे / ह्वर्तास्वहे
ह्वारिष्यावहे / ह्वरिष्यावहे
ह्वारिषीवहि / ह्वरिषीवहि / ह्वृषीवहि
अह्वारिष्वहि / अह्वरिष्वहि / अह्वृष्वहि
अह्वारिष्यावहि / अह्वरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ह्वारितास्महे / ह्वर्तास्महे
ह्वारिष्यामहे / ह्वरिष्यामहे
ह्वारिषीमहि / ह्वरिषीमहि / ह्वृषीमहि
अह्वारिष्महि / अह्वरिष्महि / अह्वृष्महि
अह्वारिष्यामहि / अह्वरिष्यामहि