ह्वल् - ह्वलँ - सञ्चलने चलने मित् अनुपसर्गाद्वा १९४२ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्वलति
ह्वल्यते
जह्वाल
जह्वले
ह्वलिता
ह्वलिता
ह्वलिष्यति
ह्वलिष्यते
ह्वलतात् / ह्वलताद् / ह्वलतु
ह्वल्यताम्
अह्वलत् / अह्वलद्
अह्वल्यत
ह्वलेत् / ह्वलेद्
ह्वल्येत
ह्वल्यात् / ह्वल्याद्
ह्वलिषीष्ट
अह्वालीत् / अह्वालीद्
अह्वालि
अह्वलिष्यत् / अह्वलिष्यद्
अह्वलिष्यत
प्रथम  द्विवचनम्
ह्वलतः
ह्वल्येते
जह्वलतुः
जह्वलाते
ह्वलितारौ
ह्वलितारौ
ह्वलिष्यतः
ह्वलिष्येते
ह्वलताम्
ह्वल्येताम्
अह्वलताम्
अह्वल्येताम्
ह्वलेताम्
ह्वल्येयाताम्
ह्वल्यास्ताम्
ह्वलिषीयास्ताम्
अह्वालिष्टाम्
अह्वलिषाताम्
अह्वलिष्यताम्
अह्वलिष्येताम्
प्रथम  बहुवचनम्
ह्वलन्ति
ह्वल्यन्ते
जह्वलुः
जह्वलिरे
ह्वलितारः
ह्वलितारः
ह्वलिष्यन्ति
ह्वलिष्यन्ते
ह्वलन्तु
ह्वल्यन्ताम्
अह्वलन्
अह्वल्यन्त
ह्वलेयुः
ह्वल्येरन्
ह्वल्यासुः
ह्वलिषीरन्
अह्वालिषुः
अह्वलिषत
अह्वलिष्यन्
अह्वलिष्यन्त
मध्यम  एकवचनम्
ह्वलसि
ह्वल्यसे
जह्वलिथ
जह्वलिषे
ह्वलितासि
ह्वलितासे
ह्वलिष्यसि
ह्वलिष्यसे
ह्वलतात् / ह्वलताद् / ह्वल
ह्वल्यस्व
अह्वलः
अह्वल्यथाः
ह्वलेः
ह्वल्येथाः
ह्वल्याः
ह्वलिषीष्ठाः
अह्वालीः
अह्वलिष्ठाः
अह्वलिष्यः
अह्वलिष्यथाः
मध्यम  द्विवचनम्
ह्वलथः
ह्वल्येथे
जह्वलथुः
जह्वलाथे
ह्वलितास्थः
ह्वलितासाथे
ह्वलिष्यथः
ह्वलिष्येथे
ह्वलतम्
ह्वल्येथाम्
अह्वलतम्
अह्वल्येथाम्
ह्वलेतम्
ह्वल्येयाथाम्
ह्वल्यास्तम्
ह्वलिषीयास्थाम्
अह्वालिष्टम्
अह्वलिषाथाम्
अह्वलिष्यतम्
अह्वलिष्येथाम्
मध्यम  बहुवचनम्
ह्वलथ
ह्वल्यध्वे
जह्वल
जह्वलिढ्वे / जह्वलिध्वे
ह्वलितास्थ
ह्वलिताध्वे
ह्वलिष्यथ
ह्वलिष्यध्वे
ह्वलत
ह्वल्यध्वम्
अह्वलत
अह्वल्यध्वम्
ह्वलेत
ह्वल्येध्वम्
ह्वल्यास्त
ह्वलिषीढ्वम् / ह्वलिषीध्वम्
अह्वालिष्ट
अह्वलिढ्वम् / अह्वलिध्वम्
अह्वलिष्यत
अह्वलिष्यध्वम्
उत्तम  एकवचनम्
ह्वलामि
ह्वल्ये
जह्वल / जह्वाल
जह्वले
ह्वलितास्मि
ह्वलिताहे
ह्वलिष्यामि
ह्वलिष्ये
ह्वलानि
ह्वल्यै
अह्वलम्
अह्वल्ये
ह्वलेयम्
ह्वल्येय
ह्वल्यासम्
ह्वलिषीय
अह्वालिषम्
अह्वलिषि
अह्वलिष्यम्
अह्वलिष्ये
उत्तम  द्विवचनम्
ह्वलावः
ह्वल्यावहे
जह्वलिव
जह्वलिवहे
ह्वलितास्वः
ह्वलितास्वहे
ह्वलिष्यावः
ह्वलिष्यावहे
ह्वलाव
ह्वल्यावहै
अह्वलाव
अह्वल्यावहि
ह्वलेव
ह्वल्येवहि
ह्वल्यास्व
ह्वलिषीवहि
अह्वालिष्व
अह्वलिष्वहि
अह्वलिष्याव
अह्वलिष्यावहि
उत्तम  बहुवचनम्
ह्वलामः
ह्वल्यामहे
जह्वलिम
जह्वलिमहे
ह्वलितास्मः
ह्वलितास्महे
ह्वलिष्यामः
ह्वलिष्यामहे
ह्वलाम
ह्वल्यामहै
अह्वलाम
अह्वल्यामहि
ह्वलेम
ह्वल्येमहि
ह्वल्यास्म
ह्वलिषीमहि
अह्वालिष्म
अह्वलिष्महि
अह्वलिष्याम
अह्वलिष्यामहि
प्रथम पुरुषः  एकवचनम्
ह्वलतात् / ह्वलताद् / ह्वलतु
अह्वलत् / अह्वलद्
ह्वल्यात् / ह्वल्याद्
अह्वालीत् / अह्वालीद्
अह्वलिष्यत् / अह्वलिष्यद्
प्रथमा  द्विवचनम्
अह्वलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ह्वलतात् / ह्वलताद् / ह्वल
मध्यम पुरुषः  द्विवचनम्
अह्वलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जह्वलिढ्वे / जह्वलिध्वे
ह्वलिषीढ्वम् / ह्वलिषीध्वम्
अह्वलिढ्वम् / अह्वलिध्वम्
अह्वलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्