ह्लस् - ह्लसँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्लसति
ह्लस्यते
जह्लास
जह्लसे
ह्लसिता
ह्लसिता
ह्लसिष्यति
ह्लसिष्यते
ह्लसतात् / ह्लसताद् / ह्लसतु
ह्लस्यताम्
अह्लसत् / अह्लसद्
अह्लस्यत
ह्लसेत् / ह्लसेद्
ह्लस्येत
ह्लस्यात् / ह्लस्याद्
ह्लसिषीष्ट
अह्लासीत् / अह्लासीद् / अह्लसीत् / अह्लसीद्
अह्लासि
अह्लसिष्यत् / अह्लसिष्यद्
अह्लसिष्यत
प्रथम  द्विवचनम्
ह्लसतः
ह्लस्येते
जह्लसतुः
जह्लसाते
ह्लसितारौ
ह्लसितारौ
ह्लसिष्यतः
ह्लसिष्येते
ह्लसताम्
ह्लस्येताम्
अह्लसताम्
अह्लस्येताम्
ह्लसेताम्
ह्लस्येयाताम्
ह्लस्यास्ताम्
ह्लसिषीयास्ताम्
अह्लासिष्टाम् / अह्लसिष्टाम्
अह्लसिषाताम्
अह्लसिष्यताम्
अह्लसिष्येताम्
प्रथम  बहुवचनम्
ह्लसन्ति
ह्लस्यन्ते
जह्लसुः
जह्लसिरे
ह्लसितारः
ह्लसितारः
ह्लसिष्यन्ति
ह्लसिष्यन्ते
ह्लसन्तु
ह्लस्यन्ताम्
अह्लसन्
अह्लस्यन्त
ह्लसेयुः
ह्लस्येरन्
ह्लस्यासुः
ह्लसिषीरन्
अह्लासिषुः / अह्लसिषुः
अह्लसिषत
अह्लसिष्यन्
अह्लसिष्यन्त
मध्यम  एकवचनम्
ह्लससि
ह्लस्यसे
जह्लसिथ
जह्लसिषे
ह्लसितासि
ह्लसितासे
ह्लसिष्यसि
ह्लसिष्यसे
ह्लसतात् / ह्लसताद् / ह्लस
ह्लस्यस्व
अह्लसः
अह्लस्यथाः
ह्लसेः
ह्लस्येथाः
ह्लस्याः
ह्लसिषीष्ठाः
अह्लासीः / अह्लसीः
अह्लसिष्ठाः
अह्लसिष्यः
अह्लसिष्यथाः
मध्यम  द्विवचनम्
ह्लसथः
ह्लस्येथे
जह्लसथुः
जह्लसाथे
ह्लसितास्थः
ह्लसितासाथे
ह्लसिष्यथः
ह्लसिष्येथे
ह्लसतम्
ह्लस्येथाम्
अह्लसतम्
अह्लस्येथाम्
ह्लसेतम्
ह्लस्येयाथाम्
ह्लस्यास्तम्
ह्लसिषीयास्थाम्
अह्लासिष्टम् / अह्लसिष्टम्
अह्लसिषाथाम्
अह्लसिष्यतम्
अह्लसिष्येथाम्
मध्यम  बहुवचनम्
ह्लसथ
ह्लस्यध्वे
जह्लस
जह्लसिध्वे
ह्लसितास्थ
ह्लसिताध्वे
ह्लसिष्यथ
ह्लसिष्यध्वे
ह्लसत
ह्लस्यध्वम्
अह्लसत
अह्लस्यध्वम्
ह्लसेत
ह्लस्येध्वम्
ह्लस्यास्त
ह्लसिषीध्वम्
अह्लासिष्ट / अह्लसिष्ट
अह्लसिढ्वम्
अह्लसिष्यत
अह्लसिष्यध्वम्
उत्तम  एकवचनम्
ह्लसामि
ह्लस्ये
जह्लस / जह्लास
जह्लसे
ह्लसितास्मि
ह्लसिताहे
ह्लसिष्यामि
ह्लसिष्ये
ह्लसानि
ह्लस्यै
अह्लसम्
अह्लस्ये
ह्लसेयम्
ह्लस्येय
ह्लस्यासम्
ह्लसिषीय
अह्लासिषम् / अह्लसिषम्
अह्लसिषि
अह्लसिष्यम्
अह्लसिष्ये
उत्तम  द्विवचनम्
ह्लसावः
ह्लस्यावहे
जह्लसिव
जह्लसिवहे
ह्लसितास्वः
ह्लसितास्वहे
ह्लसिष्यावः
ह्लसिष्यावहे
ह्लसाव
ह्लस्यावहै
अह्लसाव
अह्लस्यावहि
ह्लसेव
ह्लस्येवहि
ह्लस्यास्व
ह्लसिषीवहि
अह्लासिष्व / अह्लसिष्व
अह्लसिष्वहि
अह्लसिष्याव
अह्लसिष्यावहि
उत्तम  बहुवचनम्
ह्लसामः
ह्लस्यामहे
जह्लसिम
जह्लसिमहे
ह्लसितास्मः
ह्लसितास्महे
ह्लसिष्यामः
ह्लसिष्यामहे
ह्लसाम
ह्लस्यामहै
अह्लसाम
अह्लस्यामहि
ह्लसेम
ह्लस्येमहि
ह्लस्यास्म
ह्लसिषीमहि
अह्लासिष्म / अह्लसिष्म
अह्लसिष्महि
अह्लसिष्याम
अह्लसिष्यामहि
प्रथम पुरुषः  एकवचनम्
ह्लसतात् / ह्लसताद् / ह्लसतु
अह्लसत् / अह्लसद्
ह्लस्यात् / ह्लस्याद्
अह्लासीत् / अह्लासीद् / अह्लसीत् / अह्लसीद्
अह्लसिष्यत् / अह्लसिष्यद्
प्रथमा  द्विवचनम्
अह्लासिष्टाम् / अह्लसिष्टाम्
अह्लसिष्येताम्
प्रथमा  बहुवचनम्
अह्लासिषुः / अह्लसिषुः
मध्यम पुरुषः  एकवचनम्
ह्लसतात् / ह्लसताद् / ह्लस
अह्लासीः / अह्लसीः
मध्यम पुरुषः  द्विवचनम्
अह्लासिष्टम् / अह्लसिष्टम्
अह्लसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्लासिष्ट / अह्लसिष्ट
अह्लसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अह्लासिषम् / अह्लसिषम्
उत्तम पुरुषः  द्विवचनम्
अह्लासिष्व / अह्लसिष्व
उत्तम पुरुषः  बहुवचनम्
अह्लासिष्म / अह्लसिष्म