ह्लग् - ह्लगेँ - संवरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्लगति
ह्लग्यते
जह्लाग
जह्लगे
ह्लगिता
ह्लगिता
ह्लगिष्यति
ह्लगिष्यते
ह्लगतात् / ह्लगताद् / ह्लगतु
ह्लग्यताम्
अह्लगत् / अह्लगद्
अह्लग्यत
ह्लगेत् / ह्लगेद्
ह्लग्येत
ह्लग्यात् / ह्लग्याद्
ह्लगिषीष्ट
अह्लगीत् / अह्लगीद्
अह्लागि
अह्लगिष्यत् / अह्लगिष्यद्
अह्लगिष्यत
प्रथम  द्विवचनम्
ह्लगतः
ह्लग्येते
जह्लगतुः
जह्लगाते
ह्लगितारौ
ह्लगितारौ
ह्लगिष्यतः
ह्लगिष्येते
ह्लगताम्
ह्लग्येताम्
अह्लगताम्
अह्लग्येताम्
ह्लगेताम्
ह्लग्येयाताम्
ह्लग्यास्ताम्
ह्लगिषीयास्ताम्
अह्लगिष्टाम्
अह्लगिषाताम्
अह्लगिष्यताम्
अह्लगिष्येताम्
प्रथम  बहुवचनम्
ह्लगन्ति
ह्लग्यन्ते
जह्लगुः
जह्लगिरे
ह्लगितारः
ह्लगितारः
ह्लगिष्यन्ति
ह्लगिष्यन्ते
ह्लगन्तु
ह्लग्यन्ताम्
अह्लगन्
अह्लग्यन्त
ह्लगेयुः
ह्लग्येरन्
ह्लग्यासुः
ह्लगिषीरन्
अह्लगिषुः
अह्लगिषत
अह्लगिष्यन्
अह्लगिष्यन्त
मध्यम  एकवचनम्
ह्लगसि
ह्लग्यसे
जह्लगिथ
जह्लगिषे
ह्लगितासि
ह्लगितासे
ह्लगिष्यसि
ह्लगिष्यसे
ह्लगतात् / ह्लगताद् / ह्लग
ह्लग्यस्व
अह्लगः
अह्लग्यथाः
ह्लगेः
ह्लग्येथाः
ह्लग्याः
ह्लगिषीष्ठाः
अह्लगीः
अह्लगिष्ठाः
अह्लगिष्यः
अह्लगिष्यथाः
मध्यम  द्विवचनम्
ह्लगथः
ह्लग्येथे
जह्लगथुः
जह्लगाथे
ह्लगितास्थः
ह्लगितासाथे
ह्लगिष्यथः
ह्लगिष्येथे
ह्लगतम्
ह्लग्येथाम्
अह्लगतम्
अह्लग्येथाम्
ह्लगेतम्
ह्लग्येयाथाम्
ह्लग्यास्तम्
ह्लगिषीयास्थाम्
अह्लगिष्टम्
अह्लगिषाथाम्
अह्लगिष्यतम्
अह्लगिष्येथाम्
मध्यम  बहुवचनम्
ह्लगथ
ह्लग्यध्वे
जह्लग
जह्लगिध्वे
ह्लगितास्थ
ह्लगिताध्वे
ह्लगिष्यथ
ह्लगिष्यध्वे
ह्लगत
ह्लग्यध्वम्
अह्लगत
अह्लग्यध्वम्
ह्लगेत
ह्लग्येध्वम्
ह्लग्यास्त
ह्लगिषीध्वम्
अह्लगिष्ट
अह्लगिढ्वम्
अह्लगिष्यत
अह्लगिष्यध्वम्
उत्तम  एकवचनम्
ह्लगामि
ह्लग्ये
जह्लग / जह्लाग
जह्लगे
ह्लगितास्मि
ह्लगिताहे
ह्लगिष्यामि
ह्लगिष्ये
ह्लगानि
ह्लग्यै
अह्लगम्
अह्लग्ये
ह्लगेयम्
ह्लग्येय
ह्लग्यासम्
ह्लगिषीय
अह्लगिषम्
अह्लगिषि
अह्लगिष्यम्
अह्लगिष्ये
उत्तम  द्विवचनम्
ह्लगावः
ह्लग्यावहे
जह्लगिव
जह्लगिवहे
ह्लगितास्वः
ह्लगितास्वहे
ह्लगिष्यावः
ह्लगिष्यावहे
ह्लगाव
ह्लग्यावहै
अह्लगाव
अह्लग्यावहि
ह्लगेव
ह्लग्येवहि
ह्लग्यास्व
ह्लगिषीवहि
अह्लगिष्व
अह्लगिष्वहि
अह्लगिष्याव
अह्लगिष्यावहि
उत्तम  बहुवचनम्
ह्लगामः
ह्लग्यामहे
जह्लगिम
जह्लगिमहे
ह्लगितास्मः
ह्लगितास्महे
ह्लगिष्यामः
ह्लगिष्यामहे
ह्लगाम
ह्लग्यामहै
अह्लगाम
अह्लग्यामहि
ह्लगेम
ह्लग्येमहि
ह्लग्यास्म
ह्लगिषीमहि
अह्लगिष्म
अह्लगिष्महि
अह्लगिष्याम
अह्लगिष्यामहि
प्रथम पुरुषः  एकवचनम्
ह्लगतात् / ह्लगताद् / ह्लगतु
अह्लगत् / अह्लगद्
ह्लग्यात् / ह्लग्याद्
अह्लगीत् / अह्लगीद्
अह्लगिष्यत् / अह्लगिष्यद्
प्रथमा  द्विवचनम्
अह्लगिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ह्लगतात् / ह्लगताद् / ह्लग
मध्यम पुरुषः  द्विवचनम्
अह्लगिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्लगिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्