ह्रेष् - ह्रेषृँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्रेषते
ह्रेष्यते
जिह्रेषे
जिह्रेषे
ह्रेषिता
ह्रेषिता
ह्रेषिष्यते
ह्रेषिष्यते
ह्रेषताम्
ह्रेष्यताम्
अह्रेषत
अह्रेष्यत
ह्रेषेत
ह्रेष्येत
ह्रेषिषीष्ट
ह्रेषिषीष्ट
अह्रेषिष्ट
अह्रेषि
अह्रेषिष्यत
अह्रेषिष्यत
प्रथम  द्विवचनम्
ह्रेषेते
ह्रेष्येते
जिह्रेषाते
जिह्रेषाते
ह्रेषितारौ
ह्रेषितारौ
ह्रेषिष्येते
ह्रेषिष्येते
ह्रेषेताम्
ह्रेष्येताम्
अह्रेषेताम्
अह्रेष्येताम्
ह्रेषेयाताम्
ह्रेष्येयाताम्
ह्रेषिषीयास्ताम्
ह्रेषिषीयास्ताम्
अह्रेषिषाताम्
अह्रेषिषाताम्
अह्रेषिष्येताम्
अह्रेषिष्येताम्
प्रथम  बहुवचनम्
ह्रेषन्ते
ह्रेष्यन्ते
जिह्रेषिरे
जिह्रेषिरे
ह्रेषितारः
ह्रेषितारः
ह्रेषिष्यन्ते
ह्रेषिष्यन्ते
ह्रेषन्ताम्
ह्रेष्यन्ताम्
अह्रेषन्त
अह्रेष्यन्त
ह्रेषेरन्
ह्रेष्येरन्
ह्रेषिषीरन्
ह्रेषिषीरन्
अह्रेषिषत
अह्रेषिषत
अह्रेषिष्यन्त
अह्रेषिष्यन्त
मध्यम  एकवचनम्
ह्रेषसे
ह्रेष्यसे
जिह्रेषिषे
जिह्रेषिषे
ह्रेषितासे
ह्रेषितासे
ह्रेषिष्यसे
ह्रेषिष्यसे
ह्रेषस्व
ह्रेष्यस्व
अह्रेषथाः
अह्रेष्यथाः
ह्रेषेथाः
ह्रेष्येथाः
ह्रेषिषीष्ठाः
ह्रेषिषीष्ठाः
अह्रेषिष्ठाः
अह्रेषिष्ठाः
अह्रेषिष्यथाः
अह्रेषिष्यथाः
मध्यम  द्विवचनम्
ह्रेषेथे
ह्रेष्येथे
जिह्रेषाथे
जिह्रेषाथे
ह्रेषितासाथे
ह्रेषितासाथे
ह्रेषिष्येथे
ह्रेषिष्येथे
ह्रेषेथाम्
ह्रेष्येथाम्
अह्रेषेथाम्
अह्रेष्येथाम्
ह्रेषेयाथाम्
ह्रेष्येयाथाम्
ह्रेषिषीयास्थाम्
ह्रेषिषीयास्थाम्
अह्रेषिषाथाम्
अह्रेषिषाथाम्
अह्रेषिष्येथाम्
अह्रेषिष्येथाम्
मध्यम  बहुवचनम्
ह्रेषध्वे
ह्रेष्यध्वे
जिह्रेषिध्वे
जिह्रेषिध्वे
ह्रेषिताध्वे
ह्रेषिताध्वे
ह्रेषिष्यध्वे
ह्रेषिष्यध्वे
ह्रेषध्वम्
ह्रेष्यध्वम्
अह्रेषध्वम्
अह्रेष्यध्वम्
ह्रेषेध्वम्
ह्रेष्येध्वम्
ह्रेषिषीध्वम्
ह्रेषिषीध्वम्
अह्रेषिढ्वम्
अह्रेषिढ्वम्
अह्रेषिष्यध्वम्
अह्रेषिष्यध्वम्
उत्तम  एकवचनम्
ह्रेषे
ह्रेष्ये
जिह्रेषे
जिह्रेषे
ह्रेषिताहे
ह्रेषिताहे
ह्रेषिष्ये
ह्रेषिष्ये
ह्रेषै
ह्रेष्यै
अह्रेषे
अह्रेष्ये
ह्रेषेय
ह्रेष्येय
ह्रेषिषीय
ह्रेषिषीय
अह्रेषिषि
अह्रेषिषि
अह्रेषिष्ये
अह्रेषिष्ये
उत्तम  द्विवचनम्
ह्रेषावहे
ह्रेष्यावहे
जिह्रेषिवहे
जिह्रेषिवहे
ह्रेषितास्वहे
ह्रेषितास्वहे
ह्रेषिष्यावहे
ह्रेषिष्यावहे
ह्रेषावहै
ह्रेष्यावहै
अह्रेषावहि
अह्रेष्यावहि
ह्रेषेवहि
ह्रेष्येवहि
ह्रेषिषीवहि
ह्रेषिषीवहि
अह्रेषिष्वहि
अह्रेषिष्वहि
अह्रेषिष्यावहि
अह्रेषिष्यावहि
उत्तम  बहुवचनम्
ह्रेषामहे
ह्रेष्यामहे
जिह्रेषिमहे
जिह्रेषिमहे
ह्रेषितास्महे
ह्रेषितास्महे
ह्रेषिष्यामहे
ह्रेषिष्यामहे
ह्रेषामहै
ह्रेष्यामहै
अह्रेषामहि
अह्रेष्यामहि
ह्रेषेमहि
ह्रेष्येमहि
ह्रेषिषीमहि
ह्रेषिषीमहि
अह्रेषिष्महि
अह्रेषिष्महि
अह्रेषिष्यामहि
अह्रेषिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अह्रेषिष्येताम्
अह्रेषिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अह्रेषिष्येथाम्
अह्रेषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्रेषिष्यध्वम्
अह्रेषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्