ह्री - ह्री लज्जायाम् जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अजिह्रेत् / अजिह्रेद्
अनयत् / अनयद्
अवेत् / अवेद्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
प्रथम पुरुषः  द्विवचनम्
अजिह्रीताम्
अनयताम्
अवीताम्
अक्रीणीताम्
अक्षीणीताम्
प्रथम पुरुषः  बहुवचनम्
अजिह्रयुः
अनयन्
अवियन्
अक्रीणन्
अक्षीणन्
मध्यम पुरुषः  एकवचनम्
अजिह्रेः
अनयः
अवेः
अक्रीणाः
अक्षीणाः
मध्यम पुरुषः  द्विवचनम्
अजिह्रीतम्
अनयतम्
अवीतम्
अक्रीणीतम्
अक्षीणीतम्
मध्यम पुरुषः  बहुवचनम्
अजिह्रीत
अनयत
अवीत
अक्रीणीत
अक्षीणीत
उत्तम पुरुषः  एकवचनम्
अजिह्रयम्
अनयम्
अवयम्
अक्रीणाम्
अक्षीणाम्
उत्तम पुरुषः  द्विवचनम्
अजिह्रीव
अनयाव
अवीव
अक्रीणीव
अक्षीणीव
उत्तम पुरुषः  बहुवचनम्
अजिह्रीम
अनयाम
अवीम
अक्रीणीम
अक्षीणीम
प्रथम पुरुषः  एकवचनम्
अजिह्रेत् / अजिह्रेद्
अनयत् / अनयद्
अक्रीणात् / अक्रीणाद्
अक्षीणात् / अक्षीणाद्
प्रथम पुरुषः  द्विवचनम्
अजिह्रीताम्
अनयताम्
अक्षीणीताम्
प्रथम पुरुषः  बहुवचनम्
अजिह्रयुः
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अजिह्रीतम्
अक्षीणीतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
अजिह्रयम्
अक्षीणाम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्