ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ह्रादेत
वन्देत
मोदेत
ऊर्देत
मेदेत
क्रन्देत
तुदेत
भिन्दीत
प्रथम पुरुषः  द्विवचनम्
ह्रादेयाताम्
वन्देयाताम्
मोदेयाताम्
ऊर्देयाताम्
मेदेयाताम्
क्रन्देयाताम्
तुदेयाताम्
भिन्दीयाताम्
प्रथम पुरुषः  बहुवचनम्
ह्रादेरन्
वन्देरन्
मोदेरन्
ऊर्देरन्
मेदेरन्
क्रन्देरन्
तुदेरन्
भिन्दीरन्
मध्यम पुरुषः  एकवचनम्
ह्रादेथाः
वन्देथाः
मोदेथाः
ऊर्देथाः
मेदेथाः
क्रन्देथाः
तुदेथाः
भिन्दीथाः
मध्यम पुरुषः  द्विवचनम्
ह्रादेयाथाम्
वन्देयाथाम्
मोदेयाथाम्
ऊर्देयाथाम्
मेदेयाथाम्
क्रन्देयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मध्यम पुरुषः  बहुवचनम्
ह्रादेध्वम्
वन्देध्वम्
मोदेध्वम्
ऊर्देध्वम्
मेदेध्वम्
क्रन्देध्वम्
तुदेध्वम्
भिन्दीध्वम्
उत्तम पुरुषः  एकवचनम्
ह्रादेय
वन्देय
मोदेय
ऊर्देय
मेदेय
क्रन्देय
तुदेय
भिन्दीय
उत्तम पुरुषः  द्विवचनम्
ह्रादेवहि
वन्देवहि
मोदेवहि
ऊर्देवहि
मेदेवहि
क्रन्देवहि
तुदेवहि
भिन्दीवहि
उत्तम पुरुषः  बहुवचनम्
ह्रादेमहि
वन्देमहि
मोदेमहि
ऊर्देमहि
मेदेमहि
क्रन्देमहि
तुदेमहि
भिन्दीमहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
मोदेयाताम्
मेदेयाताम्
तुदेयाताम्
भिन्दीयाताम्
प्रथम पुरुषः  बहुवचनम्
मोदेरन्
तुदेरन्
भिन्दीरन्
मध्यम पुरुषः  एकवचनम्
मोदेथाः
तुदेथाः
भिन्दीथाः
मध्यम पुरुषः  द्विवचनम्
मोदेयाथाम्
मेदेयाथाम्
तुदेयाथाम्
भिन्दीयाथाम्
मध्यम पुरुषः  बहुवचनम्
मोदेध्वम्
मेदेध्वम्
तुदेध्वम्
भिन्दीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
मोदेवहि
तुदेवहि
भिन्दीवहि
उत्तम पुरुषः  बहुवचनम्
मोदेमहि
तुदेमहि
भिन्दीमहि