ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
ह्रादिता
वन्दिता
स्यन्दिता / स्यन्ता / स्यन्त्ता
मेदिता
प्रथम पुरुषः  द्विवचनम्
ह्रादितारौ
वन्दितारौ
स्यन्दितारौ / स्यन्तारौ / स्यन्त्तारौ
मेदितारौ
प्रथम पुरुषः  बहुवचनम्
ह्रादितारः
वन्दितारः
स्यन्दितारः / स्यन्तारः / स्यन्त्तारः
मेदितारः
मध्यम पुरुषः  एकवचनम्
ह्रादितासे
वन्दितासे
स्यन्दितासे / स्यन्तासे / स्यन्त्तासे
मेदितासे
मध्यम पुरुषः  द्विवचनम्
ह्रादितासाथे
वन्दितासाथे
स्यन्दितासाथे / स्यन्तासाथे / स्यन्त्तासाथे
मेदितासाथे
मध्यम पुरुषः  बहुवचनम्
ह्रादिताध्वे
वन्दिताध्वे
स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे
मेदिताध्वे
उत्तम पुरुषः  एकवचनम्
ह्रादिताहे
वन्दिताहे
स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे
मेदिताहे
उत्तम पुरुषः  द्विवचनम्
ह्रादितास्वहे
वन्दितास्वहे
स्यन्दितास्वहे / स्यन्तास्वहे / स्यन्त्तास्वहे
मेदितास्वहे
उत्तम पुरुषः  बहुवचनम्
ह्रादितास्महे
वन्दितास्महे
स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे
मेदितास्महे
प्रथम पुरुषः  एकवचनम्
स्यन्दिता / स्यन्ता / स्यन्त्ता
प्रथम पुरुषः  द्विवचनम्
स्यन्दितारौ / स्यन्तारौ / स्यन्त्तारौ
मेदितारौ
प्रथम पुरुषः  बहुवचनम्
स्यन्दितारः / स्यन्तारः / स्यन्त्तारः
मेदितारः
मध्यम पुरुषः  एकवचनम्
स्यन्दितासे / स्यन्तासे / स्यन्त्तासे
मेदितासे
मध्यम पुरुषः  द्विवचनम्
स्यन्दितासाथे / स्यन्तासाथे / स्यन्त्तासाथे
मेदितासाथे
मध्यम पुरुषः  बहुवचनम्
स्यन्दिताध्वे / स्यन्ताध्वे / स्यन्त्ताध्वे
मेदिताध्वे
उत्तम पुरुषः  एकवचनम्
स्यन्दिताहे / स्यन्ताहे / स्यन्त्ताहे
मेदिताहे
उत्तम पुरुषः  द्विवचनम्
स्यन्दितास्वहे / स्यन्तास्वहे / स्यन्त्तास्वहे
मेदितास्वहे
उत्तम पुरुषः  बहुवचनम्
स्यन्दितास्महे / स्यन्तास्महे / स्यन्त्तास्महे
मेदितास्महे