ह्राद् - ह्रादँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्रादते
ह्राद्यते
जह्रादे
जह्रादे
ह्रादिता
ह्रादिता
ह्रादिष्यते
ह्रादिष्यते
ह्रादताम्
ह्राद्यताम्
अह्रादत
अह्राद्यत
ह्रादेत
ह्राद्येत
ह्रादिषीष्ट
ह्रादिषीष्ट
अह्रादिष्ट
अह्रादि
अह्रादिष्यत
अह्रादिष्यत
प्रथम  द्विवचनम्
ह्रादेते
ह्राद्येते
जह्रादाते
जह्रादाते
ह्रादितारौ
ह्रादितारौ
ह्रादिष्येते
ह्रादिष्येते
ह्रादेताम्
ह्राद्येताम्
अह्रादेताम्
अह्राद्येताम्
ह्रादेयाताम्
ह्राद्येयाताम्
ह्रादिषीयास्ताम्
ह्रादिषीयास्ताम्
अह्रादिषाताम्
अह्रादिषाताम्
अह्रादिष्येताम्
अह्रादिष्येताम्
प्रथम  बहुवचनम्
ह्रादन्ते
ह्राद्यन्ते
जह्रादिरे
जह्रादिरे
ह्रादितारः
ह्रादितारः
ह्रादिष्यन्ते
ह्रादिष्यन्ते
ह्रादन्ताम्
ह्राद्यन्ताम्
अह्रादन्त
अह्राद्यन्त
ह्रादेरन्
ह्राद्येरन्
ह्रादिषीरन्
ह्रादिषीरन्
अह्रादिषत
अह्रादिषत
अह्रादिष्यन्त
अह्रादिष्यन्त
मध्यम  एकवचनम्
ह्रादसे
ह्राद्यसे
जह्रादिषे
जह्रादिषे
ह्रादितासे
ह्रादितासे
ह्रादिष्यसे
ह्रादिष्यसे
ह्रादस्व
ह्राद्यस्व
अह्रादथाः
अह्राद्यथाः
ह्रादेथाः
ह्राद्येथाः
ह्रादिषीष्ठाः
ह्रादिषीष्ठाः
अह्रादिष्ठाः
अह्रादिष्ठाः
अह्रादिष्यथाः
अह्रादिष्यथाः
मध्यम  द्विवचनम्
ह्रादेथे
ह्राद्येथे
जह्रादाथे
जह्रादाथे
ह्रादितासाथे
ह्रादितासाथे
ह्रादिष्येथे
ह्रादिष्येथे
ह्रादेथाम्
ह्राद्येथाम्
अह्रादेथाम्
अह्राद्येथाम्
ह्रादेयाथाम्
ह्राद्येयाथाम्
ह्रादिषीयास्थाम्
ह्रादिषीयास्थाम्
अह्रादिषाथाम्
अह्रादिषाथाम्
अह्रादिष्येथाम्
अह्रादिष्येथाम्
मध्यम  बहुवचनम्
ह्रादध्वे
ह्राद्यध्वे
जह्रादिध्वे
जह्रादिध्वे
ह्रादिताध्वे
ह्रादिताध्वे
ह्रादिष्यध्वे
ह्रादिष्यध्वे
ह्रादध्वम्
ह्राद्यध्वम्
अह्रादध्वम्
अह्राद्यध्वम्
ह्रादेध्वम्
ह्राद्येध्वम्
ह्रादिषीध्वम्
ह्रादिषीध्वम्
अह्रादिढ्वम्
अह्रादिढ्वम्
अह्रादिष्यध्वम्
अह्रादिष्यध्वम्
उत्तम  एकवचनम्
ह्रादे
ह्राद्ये
जह्रादे
जह्रादे
ह्रादिताहे
ह्रादिताहे
ह्रादिष्ये
ह्रादिष्ये
ह्रादै
ह्राद्यै
अह्रादे
अह्राद्ये
ह्रादेय
ह्राद्येय
ह्रादिषीय
ह्रादिषीय
अह्रादिषि
अह्रादिषि
अह्रादिष्ये
अह्रादिष्ये
उत्तम  द्विवचनम्
ह्रादावहे
ह्राद्यावहे
जह्रादिवहे
जह्रादिवहे
ह्रादितास्वहे
ह्रादितास्वहे
ह्रादिष्यावहे
ह्रादिष्यावहे
ह्रादावहै
ह्राद्यावहै
अह्रादावहि
अह्राद्यावहि
ह्रादेवहि
ह्राद्येवहि
ह्रादिषीवहि
ह्रादिषीवहि
अह्रादिष्वहि
अह्रादिष्वहि
अह्रादिष्यावहि
अह्रादिष्यावहि
उत्तम  बहुवचनम्
ह्रादामहे
ह्राद्यामहे
जह्रादिमहे
जह्रादिमहे
ह्रादितास्महे
ह्रादितास्महे
ह्रादिष्यामहे
ह्रादिष्यामहे
ह्रादामहै
ह्राद्यामहै
अह्रादामहि
अह्राद्यामहि
ह्रादेमहि
ह्राद्येमहि
ह्रादिषीमहि
ह्रादिषीमहि
अह्रादिष्महि
अह्रादिष्महि
अह्रादिष्यामहि
अह्रादिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अह्रादिष्येताम्
अह्रादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अह्रादिष्येथाम्
अह्रादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्रादिष्यध्वम्
अह्रादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्