ह्रस् - ह्रसँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्रसति
ह्रस्यते
जह्रास
जह्रसे
ह्रसिता
ह्रसिता
ह्रसिष्यति
ह्रसिष्यते
ह्रसतात् / ह्रसताद् / ह्रसतु
ह्रस्यताम्
अह्रसत् / अह्रसद्
अह्रस्यत
ह्रसेत् / ह्रसेद्
ह्रस्येत
ह्रस्यात् / ह्रस्याद्
ह्रसिषीष्ट
अह्रासीत् / अह्रासीद् / अह्रसीत् / अह्रसीद्
अह्रासि
अह्रसिष्यत् / अह्रसिष्यद्
अह्रसिष्यत
प्रथम  द्विवचनम्
ह्रसतः
ह्रस्येते
जह्रसतुः
जह्रसाते
ह्रसितारौ
ह्रसितारौ
ह्रसिष्यतः
ह्रसिष्येते
ह्रसताम्
ह्रस्येताम्
अह्रसताम्
अह्रस्येताम्
ह्रसेताम्
ह्रस्येयाताम्
ह्रस्यास्ताम्
ह्रसिषीयास्ताम्
अह्रासिष्टाम् / अह्रसिष्टाम्
अह्रसिषाताम्
अह्रसिष्यताम्
अह्रसिष्येताम्
प्रथम  बहुवचनम्
ह्रसन्ति
ह्रस्यन्ते
जह्रसुः
जह्रसिरे
ह्रसितारः
ह्रसितारः
ह्रसिष्यन्ति
ह्रसिष्यन्ते
ह्रसन्तु
ह्रस्यन्ताम्
अह्रसन्
अह्रस्यन्त
ह्रसेयुः
ह्रस्येरन्
ह्रस्यासुः
ह्रसिषीरन्
अह्रासिषुः / अह्रसिषुः
अह्रसिषत
अह्रसिष्यन्
अह्रसिष्यन्त
मध्यम  एकवचनम्
ह्रससि
ह्रस्यसे
जह्रसिथ
जह्रसिषे
ह्रसितासि
ह्रसितासे
ह्रसिष्यसि
ह्रसिष्यसे
ह्रसतात् / ह्रसताद् / ह्रस
ह्रस्यस्व
अह्रसः
अह्रस्यथाः
ह्रसेः
ह्रस्येथाः
ह्रस्याः
ह्रसिषीष्ठाः
अह्रासीः / अह्रसीः
अह्रसिष्ठाः
अह्रसिष्यः
अह्रसिष्यथाः
मध्यम  द्विवचनम्
ह्रसथः
ह्रस्येथे
जह्रसथुः
जह्रसाथे
ह्रसितास्थः
ह्रसितासाथे
ह्रसिष्यथः
ह्रसिष्येथे
ह्रसतम्
ह्रस्येथाम्
अह्रसतम्
अह्रस्येथाम्
ह्रसेतम्
ह्रस्येयाथाम्
ह्रस्यास्तम्
ह्रसिषीयास्थाम्
अह्रासिष्टम् / अह्रसिष्टम्
अह्रसिषाथाम्
अह्रसिष्यतम्
अह्रसिष्येथाम्
मध्यम  बहुवचनम्
ह्रसथ
ह्रस्यध्वे
जह्रस
जह्रसिध्वे
ह्रसितास्थ
ह्रसिताध्वे
ह्रसिष्यथ
ह्रसिष्यध्वे
ह्रसत
ह्रस्यध्वम्
अह्रसत
अह्रस्यध्वम्
ह्रसेत
ह्रस्येध्वम्
ह्रस्यास्त
ह्रसिषीध्वम्
अह्रासिष्ट / अह्रसिष्ट
अह्रसिढ्वम्
अह्रसिष्यत
अह्रसिष्यध्वम्
उत्तम  एकवचनम्
ह्रसामि
ह्रस्ये
जह्रस / जह्रास
जह्रसे
ह्रसितास्मि
ह्रसिताहे
ह्रसिष्यामि
ह्रसिष्ये
ह्रसानि
ह्रस्यै
अह्रसम्
अह्रस्ये
ह्रसेयम्
ह्रस्येय
ह्रस्यासम्
ह्रसिषीय
अह्रासिषम् / अह्रसिषम्
अह्रसिषि
अह्रसिष्यम्
अह्रसिष्ये
उत्तम  द्विवचनम्
ह्रसावः
ह्रस्यावहे
जह्रसिव
जह्रसिवहे
ह्रसितास्वः
ह्रसितास्वहे
ह्रसिष्यावः
ह्रसिष्यावहे
ह्रसाव
ह्रस्यावहै
अह्रसाव
अह्रस्यावहि
ह्रसेव
ह्रस्येवहि
ह्रस्यास्व
ह्रसिषीवहि
अह्रासिष्व / अह्रसिष्व
अह्रसिष्वहि
अह्रसिष्याव
अह्रसिष्यावहि
उत्तम  बहुवचनम्
ह्रसामः
ह्रस्यामहे
जह्रसिम
जह्रसिमहे
ह्रसितास्मः
ह्रसितास्महे
ह्रसिष्यामः
ह्रसिष्यामहे
ह्रसाम
ह्रस्यामहै
अह्रसाम
अह्रस्यामहि
ह्रसेम
ह्रस्येमहि
ह्रस्यास्म
ह्रसिषीमहि
अह्रासिष्म / अह्रसिष्म
अह्रसिष्महि
अह्रसिष्याम
अह्रसिष्यामहि
प्रथम पुरुषः  एकवचनम्
ह्रसतात् / ह्रसताद् / ह्रसतु
अह्रसत् / अह्रसद्
ह्रस्यात् / ह्रस्याद्
अह्रासीत् / अह्रासीद् / अह्रसीत् / अह्रसीद्
अह्रसिष्यत् / अह्रसिष्यद्
प्रथमा  द्विवचनम्
अह्रासिष्टाम् / अह्रसिष्टाम्
अह्रसिष्येताम्
प्रथमा  बहुवचनम्
अह्रासिषुः / अह्रसिषुः
मध्यम पुरुषः  एकवचनम्
ह्रसतात् / ह्रसताद् / ह्रस
अह्रासीः / अह्रसीः
मध्यम पुरुषः  द्विवचनम्
अह्रासिष्टम् / अह्रसिष्टम्
अह्रसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अह्रासिष्ट / अह्रसिष्ट
अह्रसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अह्रासिषम् / अह्रसिषम्
उत्तम पुरुषः  द्विवचनम्
अह्रासिष्व / अह्रसिष्व
उत्तम पुरुषः  बहुवचनम्
अह्रासिष्म / अह्रसिष्म