ह्मल् - ह्मलँ - सञ्चलने चलने मित् अनुपसर्गाद्वा १९४३ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्मलति
ह्मल्यते
जह्माल
जह्मले
ह्मलिता
ह्मलिता
ह्मलिष्यति
ह्मलिष्यते
ह्मलतात् / ह्मलताद् / ह्मलतु
ह्मल्यताम्
अह्मलत् / अह्मलद्
अह्मल्यत
ह्मलेत् / ह्मलेद्
ह्मल्येत
ह्मल्यात् / ह्मल्याद्
ह्मलिषीष्ट
अह्मालीत् / अह्मालीद्
अह्मालि
अह्मलिष्यत् / अह्मलिष्यद्
अह्मलिष्यत
प्रथम  द्विवचनम्
ह्मलतः
ह्मल्येते
जह्मलतुः
जह्मलाते
ह्मलितारौ
ह्मलितारौ
ह्मलिष्यतः
ह्मलिष्येते
ह्मलताम्
ह्मल्येताम्
अह्मलताम्
अह्मल्येताम्
ह्मलेताम्
ह्मल्येयाताम्
ह्मल्यास्ताम्
ह्मलिषीयास्ताम्
अह्मालिष्टाम्
अह्मलिषाताम्
अह्मलिष्यताम्
अह्मलिष्येताम्
प्रथम  बहुवचनम्
ह्मलन्ति
ह्मल्यन्ते
जह्मलुः
जह्मलिरे
ह्मलितारः
ह्मलितारः
ह्मलिष्यन्ति
ह्मलिष्यन्ते
ह्मलन्तु
ह्मल्यन्ताम्
अह्मलन्
अह्मल्यन्त
ह्मलेयुः
ह्मल्येरन्
ह्मल्यासुः
ह्मलिषीरन्
अह्मालिषुः
अह्मलिषत
अह्मलिष्यन्
अह्मलिष्यन्त
मध्यम  एकवचनम्
ह्मलसि
ह्मल्यसे
जह्मलिथ
जह्मलिषे
ह्मलितासि
ह्मलितासे
ह्मलिष्यसि
ह्मलिष्यसे
ह्मलतात् / ह्मलताद् / ह्मल
ह्मल्यस्व
अह्मलः
अह्मल्यथाः
ह्मलेः
ह्मल्येथाः
ह्मल्याः
ह्मलिषीष्ठाः
अह्मालीः
अह्मलिष्ठाः
अह्मलिष्यः
अह्मलिष्यथाः
मध्यम  द्विवचनम्
ह्मलथः
ह्मल्येथे
जह्मलथुः
जह्मलाथे
ह्मलितास्थः
ह्मलितासाथे
ह्मलिष्यथः
ह्मलिष्येथे
ह्मलतम्
ह्मल्येथाम्
अह्मलतम्
अह्मल्येथाम्
ह्मलेतम्
ह्मल्येयाथाम्
ह्मल्यास्तम्
ह्मलिषीयास्थाम्
अह्मालिष्टम्
अह्मलिषाथाम्
अह्मलिष्यतम्
अह्मलिष्येथाम्
मध्यम  बहुवचनम्
ह्मलथ
ह्मल्यध्वे
जह्मल
जह्मलिढ्वे / जह्मलिध्वे
ह्मलितास्थ
ह्मलिताध्वे
ह्मलिष्यथ
ह्मलिष्यध्वे
ह्मलत
ह्मल्यध्वम्
अह्मलत
अह्मल्यध्वम्
ह्मलेत
ह्मल्येध्वम्
ह्मल्यास्त
ह्मलिषीढ्वम् / ह्मलिषीध्वम्
अह्मालिष्ट
अह्मलिढ्वम् / अह्मलिध्वम्
अह्मलिष्यत
अह्मलिष्यध्वम्
उत्तम  एकवचनम्
ह्मलामि
ह्मल्ये
जह्मल / जह्माल
जह्मले
ह्मलितास्मि
ह्मलिताहे
ह्मलिष्यामि
ह्मलिष्ये
ह्मलानि
ह्मल्यै
अह्मलम्
अह्मल्ये
ह्मलेयम्
ह्मल्येय
ह्मल्यासम्
ह्मलिषीय
अह्मालिषम्
अह्मलिषि
अह्मलिष्यम्
अह्मलिष्ये
उत्तम  द्विवचनम्
ह्मलावः
ह्मल्यावहे
जह्मलिव
जह्मलिवहे
ह्मलितास्वः
ह्मलितास्वहे
ह्मलिष्यावः
ह्मलिष्यावहे
ह्मलाव
ह्मल्यावहै
अह्मलाव
अह्मल्यावहि
ह्मलेव
ह्मल्येवहि
ह्मल्यास्व
ह्मलिषीवहि
अह्मालिष्व
अह्मलिष्वहि
अह्मलिष्याव
अह्मलिष्यावहि
उत्तम  बहुवचनम्
ह्मलामः
ह्मल्यामहे
जह्मलिम
जह्मलिमहे
ह्मलितास्मः
ह्मलितास्महे
ह्मलिष्यामः
ह्मलिष्यामहे
ह्मलाम
ह्मल्यामहै
अह्मलाम
अह्मल्यामहि
ह्मलेम
ह्मल्येमहि
ह्मल्यास्म
ह्मलिषीमहि
अह्मालिष्म
अह्मलिष्महि
अह्मलिष्याम
अह्मलिष्यामहि
प्रथम पुरुषः  एकवचनम्
ह्मलतात् / ह्मलताद् / ह्मलतु
अह्मलत् / अह्मलद्
ह्मल्यात् / ह्मल्याद्
अह्मालीत् / अह्मालीद्
अह्मलिष्यत् / अह्मलिष्यद्
प्रथमा  द्विवचनम्
अह्मलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ह्मलतात् / ह्मलताद् / ह्मल
मध्यम पुरुषः  द्विवचनम्
अह्मलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जह्मलिढ्वे / जह्मलिध्वे
ह्मलिषीढ्वम् / ह्मलिषीध्वम्
अह्मलिढ्वम् / अह्मलिध्वम्
अह्मलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्