ह्नु - ह्नुङ् - अपनयने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ह्नुते
ह्नूयते
जुह्नुवे
जुह्नुवे
ह्नोता
ह्नाविता / ह्नोता
ह्नोष्यते
ह्नाविष्यते / ह्नोष्यते
ह्नुताम्
ह्नूयताम्
अह्नुत
अह्नूयत
ह्नुवीत
ह्नूयेत
ह्नोषीष्ट
ह्नाविषीष्ट / ह्नोषीष्ट
अह्नोष्ट
अह्नावि
अह्नोष्यत
अह्नाविष्यत / अह्नोष्यत
प्रथम  द्विवचनम्
ह्नुवाते
ह्नूयेते
जुह्नुवाते
जुह्नुवाते
ह्नोतारौ
ह्नावितारौ / ह्नोतारौ
ह्नोष्येते
ह्नाविष्येते / ह्नोष्येते
ह्नुवाताम्
ह्नूयेताम्
अह्नुवाताम्
अह्नूयेताम्
ह्नुवीयाताम्
ह्नूयेयाताम्
ह्नोषीयास्ताम्
ह्नाविषीयास्ताम् / ह्नोषीयास्ताम्
अह्नोषाताम्
अह्नाविषाताम् / अह्नोषाताम्
अह्नोष्येताम्
अह्नाविष्येताम् / अह्नोष्येताम्
प्रथम  बहुवचनम्
ह्नुवते
ह्नूयन्ते
जुह्नुविरे
जुह्नुविरे
ह्नोतारः
ह्नावितारः / ह्नोतारः
ह्नोष्यन्ते
ह्नाविष्यन्ते / ह्नोष्यन्ते
ह्नुवताम्
ह्नूयन्ताम्
अह्नुवत
अह्नूयन्त
ह्नुवीरन्
ह्नूयेरन्
ह्नोषीरन्
ह्नाविषीरन् / ह्नोषीरन्
अह्नोषत
अह्नाविषत / अह्नोषत
अह्नोष्यन्त
अह्नाविष्यन्त / अह्नोष्यन्त
मध्यम  एकवचनम्
ह्नुषे
ह्नूयसे
जुह्नुविषे
जुह्नुविषे
ह्नोतासे
ह्नावितासे / ह्नोतासे
ह्नोष्यसे
ह्नाविष्यसे / ह्नोष्यसे
ह्नुष्व
ह्नूयस्व
अह्नुथाः
अह्नूयथाः
ह्नुवीथाः
ह्नूयेथाः
ह्नोषीष्ठाः
ह्नाविषीष्ठाः / ह्नोषीष्ठाः
अह्नोष्ठाः
अह्नाविष्ठाः / अह्नोष्ठाः
अह्नोष्यथाः
अह्नाविष्यथाः / अह्नोष्यथाः
मध्यम  द्विवचनम्
ह्नुवाथे
ह्नूयेथे
जुह्नुवाथे
जुह्नुवाथे
ह्नोतासाथे
ह्नावितासाथे / ह्नोतासाथे
ह्नोष्येथे
ह्नाविष्येथे / ह्नोष्येथे
ह्नुवाथाम्
ह्नूयेथाम्
अह्नुवाथाम्
अह्नूयेथाम्
ह्नुवीयाथाम्
ह्नूयेयाथाम्
ह्नोषीयास्थाम्
ह्नाविषीयास्थाम् / ह्नोषीयास्थाम्
अह्नोषाथाम्
अह्नाविषाथाम् / अह्नोषाथाम्
अह्नोष्येथाम्
अह्नाविष्येथाम् / अह्नोष्येथाम्
मध्यम  बहुवचनम्
ह्नुध्वे
ह्नूयध्वे
जुह्नुविढ्वे / जुह्नुविध्वे
जुह्नुविढ्वे / जुह्नुविध्वे
ह्नोताध्वे
ह्नाविताध्वे / ह्नोताध्वे
ह्नोष्यध्वे
ह्नाविष्यध्वे / ह्नोष्यध्वे
ह्नुध्वम्
ह्नूयध्वम्
अह्नुध्वम्
अह्नूयध्वम्
ह्नुवीध्वम्
ह्नूयेध्वम्
ह्नोषीढ्वम्
ह्नाविषीढ्वम् / ह्नाविषीध्वम् / ह्नोषीढ्वम्
अह्नोढ्वम्
अह्नाविढ्वम् / अह्नाविध्वम् / अह्नोढ्वम्
अह्नोष्यध्वम्
अह्नाविष्यध्वम् / अह्नोष्यध्वम्
उत्तम  एकवचनम्
ह्नुवे
ह्नूये
जुह्नुवे
जुह्नुवे
ह्नोताहे
ह्नाविताहे / ह्नोताहे
ह्नोष्ये
ह्नाविष्ये / ह्नोष्ये
ह्नवै
ह्नूयै
अह्नुवि
अह्नूये
ह्नुवीय
ह्नूयेय
ह्नोषीय
ह्नाविषीय / ह्नोषीय
अह्नोषि
अह्नाविषि / अह्नोषि
अह्नोष्ये
अह्नाविष्ये / अह्नोष्ये
उत्तम  द्विवचनम्
ह्नुवहे
ह्नूयावहे
जुह्नुविवहे
जुह्नुविवहे
ह्नोतास्वहे
ह्नावितास्वहे / ह्नोतास्वहे
ह्नोष्यावहे
ह्नाविष्यावहे / ह्नोष्यावहे
ह्नवावहै
ह्नूयावहै
अह्नुवहि
अह्नूयावहि
ह्नुवीवहि
ह्नूयेवहि
ह्नोषीवहि
ह्नाविषीवहि / ह्नोषीवहि
अह्नोष्वहि
अह्नाविष्वहि / अह्नोष्वहि
अह्नोष्यावहि
अह्नाविष्यावहि / अह्नोष्यावहि
उत्तम  बहुवचनम्
ह्नुमहे
ह्नूयामहे
जुह्नुविमहे
जुह्नुविमहे
ह्नोतास्महे
ह्नावितास्महे / ह्नोतास्महे
ह्नोष्यामहे
ह्नाविष्यामहे / ह्नोष्यामहे
ह्नवामहै
ह्नूयामहै
अह्नुमहि
अह्नूयामहि
ह्नुवीमहि
ह्नूयेमहि
ह्नोषीमहि
ह्नाविषीमहि / ह्नोषीमहि
अह्नोष्महि
अह्नाविष्महि / अह्नोष्महि
अह्नोष्यामहि
अह्नाविष्यामहि / अह्नोष्यामहि
प्रथम पुरुषः  एकवचनम्
ह्नाविता / ह्नोता
ह्नाविष्यते / ह्नोष्यते
ह्नाविषीष्ट / ह्नोषीष्ट
अह्नाविष्यत / अह्नोष्यत
प्रथमा  द्विवचनम्
ह्नावितारौ / ह्नोतारौ
ह्नाविष्येते / ह्नोष्येते
ह्नाविषीयास्ताम् / ह्नोषीयास्ताम्
अह्नाविषाताम् / अह्नोषाताम्
अह्नोष्येताम्
अह्नाविष्येताम् / अह्नोष्येताम्
प्रथमा  बहुवचनम्
ह्नावितारः / ह्नोतारः
ह्नाविष्यन्ते / ह्नोष्यन्ते
ह्नाविषीरन् / ह्नोषीरन्
अह्नाविषत / अह्नोषत
अह्नाविष्यन्त / अह्नोष्यन्त
मध्यम पुरुषः  एकवचनम्
ह्नावितासे / ह्नोतासे
ह्नाविष्यसे / ह्नोष्यसे
ह्नाविषीष्ठाः / ह्नोषीष्ठाः
अह्नाविष्ठाः / अह्नोष्ठाः
अह्नाविष्यथाः / अह्नोष्यथाः
मध्यम पुरुषः  द्विवचनम्
ह्नावितासाथे / ह्नोतासाथे
ह्नाविष्येथे / ह्नोष्येथे
ह्नाविषीयास्थाम् / ह्नोषीयास्थाम्
अह्नाविषाथाम् / अह्नोषाथाम्
अह्नोष्येथाम्
अह्नाविष्येथाम् / अह्नोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुह्नुविढ्वे / जुह्नुविध्वे
जुह्नुविढ्वे / जुह्नुविध्वे
ह्नाविताध्वे / ह्नोताध्वे
ह्नाविष्यध्वे / ह्नोष्यध्वे
ह्नाविषीढ्वम् / ह्नाविषीध्वम् / ह्नोषीढ्वम्
अह्नाविढ्वम् / अह्नाविध्वम् / अह्नोढ्वम्
अह्नोष्यध्वम्
अह्नाविष्यध्वम् / अह्नोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ह्नाविताहे / ह्नोताहे
ह्नाविष्ये / ह्नोष्ये
ह्नाविषीय / ह्नोषीय
अह्नाविषि / अह्नोषि
अह्नाविष्ये / अह्नोष्ये
उत्तम पुरुषः  द्विवचनम्
ह्नावितास्वहे / ह्नोतास्वहे
ह्नाविष्यावहे / ह्नोष्यावहे
ह्नाविषीवहि / ह्नोषीवहि
अह्नाविष्वहि / अह्नोष्वहि
अह्नाविष्यावहि / अह्नोष्यावहि
उत्तम पुरुषः  बहुवचनम्
ह्नावितास्महे / ह्नोतास्महे
ह्नाविष्यामहे / ह्नोष्यामहे
ह्नाविषीमहि / ह्नोषीमहि
अह्नाविष्महि / अह्नोष्महि
अह्नाविष्यामहि / अह्नोष्यामहि