होड् - होडृँ - अनादरे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
होडते
होड्यते
जुहोडे
जुहोडे
होडिता
होडिता
होडिष्यते
होडिष्यते
होडताम्
होड्यताम्
अहोडत
अहोड्यत
होडेत
होड्येत
होडिषीष्ट
होडिषीष्ट
अहोडिष्ट
अहोडि
अहोडिष्यत
अहोडिष्यत
प्रथम  द्विवचनम्
होडेते
होड्येते
जुहोडाते
जुहोडाते
होडितारौ
होडितारौ
होडिष्येते
होडिष्येते
होडेताम्
होड्येताम्
अहोडेताम्
अहोड्येताम्
होडेयाताम्
होड्येयाताम्
होडिषीयास्ताम्
होडिषीयास्ताम्
अहोडिषाताम्
अहोडिषाताम्
अहोडिष्येताम्
अहोडिष्येताम्
प्रथम  बहुवचनम्
होडन्ते
होड्यन्ते
जुहोडिरे
जुहोडिरे
होडितारः
होडितारः
होडिष्यन्ते
होडिष्यन्ते
होडन्ताम्
होड्यन्ताम्
अहोडन्त
अहोड्यन्त
होडेरन्
होड्येरन्
होडिषीरन्
होडिषीरन्
अहोडिषत
अहोडिषत
अहोडिष्यन्त
अहोडिष्यन्त
मध्यम  एकवचनम्
होडसे
होड्यसे
जुहोडिषे
जुहोडिषे
होडितासे
होडितासे
होडिष्यसे
होडिष्यसे
होडस्व
होड्यस्व
अहोडथाः
अहोड्यथाः
होडेथाः
होड्येथाः
होडिषीष्ठाः
होडिषीष्ठाः
अहोडिष्ठाः
अहोडिष्ठाः
अहोडिष्यथाः
अहोडिष्यथाः
मध्यम  द्विवचनम्
होडेथे
होड्येथे
जुहोडाथे
जुहोडाथे
होडितासाथे
होडितासाथे
होडिष्येथे
होडिष्येथे
होडेथाम्
होड्येथाम्
अहोडेथाम्
अहोड्येथाम्
होडेयाथाम्
होड्येयाथाम्
होडिषीयास्थाम्
होडिषीयास्थाम्
अहोडिषाथाम्
अहोडिषाथाम्
अहोडिष्येथाम्
अहोडिष्येथाम्
मध्यम  बहुवचनम्
होडध्वे
होड्यध्वे
जुहोडिध्वे
जुहोडिध्वे
होडिताध्वे
होडिताध्वे
होडिष्यध्वे
होडिष्यध्वे
होडध्वम्
होड्यध्वम्
अहोडध्वम्
अहोड्यध्वम्
होडेध्वम्
होड्येध्वम्
होडिषीध्वम्
होडिषीध्वम्
अहोडिढ्वम्
अहोडिढ्वम्
अहोडिष्यध्वम्
अहोडिष्यध्वम्
उत्तम  एकवचनम्
होडे
होड्ये
जुहोडे
जुहोडे
होडिताहे
होडिताहे
होडिष्ये
होडिष्ये
होडै
होड्यै
अहोडे
अहोड्ये
होडेय
होड्येय
होडिषीय
होडिषीय
अहोडिषि
अहोडिषि
अहोडिष्ये
अहोडिष्ये
उत्तम  द्विवचनम्
होडावहे
होड्यावहे
जुहोडिवहे
जुहोडिवहे
होडितास्वहे
होडितास्वहे
होडिष्यावहे
होडिष्यावहे
होडावहै
होड्यावहै
अहोडावहि
अहोड्यावहि
होडेवहि
होड्येवहि
होडिषीवहि
होडिषीवहि
अहोडिष्वहि
अहोडिष्वहि
अहोडिष्यावहि
अहोडिष्यावहि
उत्तम  बहुवचनम्
होडामहे
होड्यामहे
जुहोडिमहे
जुहोडिमहे
होडितास्महे
होडितास्महे
होडिष्यामहे
होडिष्यामहे
होडामहै
होड्यामहै
अहोडामहि
अहोड्यामहि
होडेमहि
होड्येमहि
होडिषीमहि
होडिषीमहि
अहोडिष्महि
अहोडिष्महि
अहोडिष्यामहि
अहोडिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अहोडिष्येताम्
अहोडिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अहोडिष्येथाम्
अहोडिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहोडिष्यध्वम्
अहोडिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्