हेड् - हेडृँ - अनादरे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हेडते
हेड्यते
जिहेडे
जिहेडे
हेडिता
हेडिता
हेडिष्यते
हेडिष्यते
हेडताम्
हेड्यताम्
अहेडत
अहेड्यत
हेडेत
हेड्येत
हेडिषीष्ट
हेडिषीष्ट
अहेडिष्ट
अहेडि
अहेडिष्यत
अहेडिष्यत
प्रथम  द्विवचनम्
हेडेते
हेड्येते
जिहेडाते
जिहेडाते
हेडितारौ
हेडितारौ
हेडिष्येते
हेडिष्येते
हेडेताम्
हेड्येताम्
अहेडेताम्
अहेड्येताम्
हेडेयाताम्
हेड्येयाताम्
हेडिषीयास्ताम्
हेडिषीयास्ताम्
अहेडिषाताम्
अहेडिषाताम्
अहेडिष्येताम्
अहेडिष्येताम्
प्रथम  बहुवचनम्
हेडन्ते
हेड्यन्ते
जिहेडिरे
जिहेडिरे
हेडितारः
हेडितारः
हेडिष्यन्ते
हेडिष्यन्ते
हेडन्ताम्
हेड्यन्ताम्
अहेडन्त
अहेड्यन्त
हेडेरन्
हेड्येरन्
हेडिषीरन्
हेडिषीरन्
अहेडिषत
अहेडिषत
अहेडिष्यन्त
अहेडिष्यन्त
मध्यम  एकवचनम्
हेडसे
हेड्यसे
जिहेडिषे
जिहेडिषे
हेडितासे
हेडितासे
हेडिष्यसे
हेडिष्यसे
हेडस्व
हेड्यस्व
अहेडथाः
अहेड्यथाः
हेडेथाः
हेड्येथाः
हेडिषीष्ठाः
हेडिषीष्ठाः
अहेडिष्ठाः
अहेडिष्ठाः
अहेडिष्यथाः
अहेडिष्यथाः
मध्यम  द्विवचनम्
हेडेथे
हेड्येथे
जिहेडाथे
जिहेडाथे
हेडितासाथे
हेडितासाथे
हेडिष्येथे
हेडिष्येथे
हेडेथाम्
हेड्येथाम्
अहेडेथाम्
अहेड्येथाम्
हेडेयाथाम्
हेड्येयाथाम्
हेडिषीयास्थाम्
हेडिषीयास्थाम्
अहेडिषाथाम्
अहेडिषाथाम्
अहेडिष्येथाम्
अहेडिष्येथाम्
मध्यम  बहुवचनम्
हेडध्वे
हेड्यध्वे
जिहेडिध्वे
जिहेडिध्वे
हेडिताध्वे
हेडिताध्वे
हेडिष्यध्वे
हेडिष्यध्वे
हेडध्वम्
हेड्यध्वम्
अहेडध्वम्
अहेड्यध्वम्
हेडेध्वम्
हेड्येध्वम्
हेडिषीध्वम्
हेडिषीध्वम्
अहेडिढ्वम्
अहेडिढ्वम्
अहेडिष्यध्वम्
अहेडिष्यध्वम्
उत्तम  एकवचनम्
हेडे
हेड्ये
जिहेडे
जिहेडे
हेडिताहे
हेडिताहे
हेडिष्ये
हेडिष्ये
हेडै
हेड्यै
अहेडे
अहेड्ये
हेडेय
हेड्येय
हेडिषीय
हेडिषीय
अहेडिषि
अहेडिषि
अहेडिष्ये
अहेडिष्ये
उत्तम  द्विवचनम्
हेडावहे
हेड्यावहे
जिहेडिवहे
जिहेडिवहे
हेडितास्वहे
हेडितास्वहे
हेडिष्यावहे
हेडिष्यावहे
हेडावहै
हेड्यावहै
अहेडावहि
अहेड्यावहि
हेडेवहि
हेड्येवहि
हेडिषीवहि
हेडिषीवहि
अहेडिष्वहि
अहेडिष्वहि
अहेडिष्यावहि
अहेडिष्यावहि
उत्तम  बहुवचनम्
हेडामहे
हेड्यामहे
जिहेडिमहे
जिहेडिमहे
हेडितास्महे
हेडितास्महे
हेडिष्यामहे
हेडिष्यामहे
हेडामहै
हेड्यामहै
अहेडामहि
अहेड्यामहि
हेडेमहि
हेड्येमहि
हेडिषीमहि
हेडिषीमहि
अहेडिष्महि
अहेडिष्महि
अहेडिष्यामहि
अहेडिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अहेडिष्येताम्
अहेडिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अहेडिष्येथाम्
अहेडिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहेडिष्यध्वम्
अहेडिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्