हृ - हृञ् हरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
हरतात् / हरताद् / हरतु
दृणुतात् / दृणुताद् / दृणोतु
घारयतात् / घारयताद् / घारयतु
प्रथम पुरुषः  द्विवचनम्
हरताम्
दृणुताम्
घारयताम्
प्रथम पुरुषः  बहुवचनम्
हरन्तु
दृण्वन्तु
घारयन्तु
मध्यम पुरुषः  एकवचनम्
हरतात् / हरताद् / हर
दृणुतात् / दृणुताद् / दृणु
घारयतात् / घारयताद् / घारय
मध्यम पुरुषः  द्विवचनम्
हरतम्
दृणुतम्
घारयतम्
मध्यम पुरुषः  बहुवचनम्
हरत
दृणुत
घारयत
उत्तम पुरुषः  एकवचनम्
हराणि
दृणवानि
घारयाणि
उत्तम पुरुषः  द्विवचनम्
हराव
दृणवाव
घारयाव
उत्तम पुरुषः  बहुवचनम्
हराम
दृणवाम
घारयाम
प्रथम पुरुषः  एकवचनम्
हरतात् / हरताद् / हरतु
दृणुतात् / दृणुताद् / दृणोतु
घारयतात् / घारयताद् / घारयतु
प्रथम पुरुषः  द्विवचनम्
हरताम्
दृणुताम्
प्रथम पुरुषः  बहुवचनम्
हरन्तु
दृण्वन्तु
मध्यम पुरुषः  एकवचनम्
हरतात् / हरताद् / हर
दृणुतात् / दृणुताद् / दृणु
घारयतात् / घारयताद् / घारय
मध्यम पुरुषः  द्विवचनम्
हरतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
हराणि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्