हृ - हृञ् हरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
हरति
दृणोति
घारयति
प्रथम पुरुषः  द्विवचनम्
हरतः
दृणुतः
घारयतः
प्रथम पुरुषः  बहुवचनम्
हरन्ति
दृण्वन्ति
घारयन्ति
मध्यम पुरुषः  एकवचनम्
हरसि
दृणोषि
घारयसि
मध्यम पुरुषः  द्विवचनम्
हरथः
दृणुथः
घारयथः
मध्यम पुरुषः  बहुवचनम्
हरथ
दृणुथ
घारयथ
उत्तम पुरुषः  एकवचनम्
हरामि
दृणोमि
घारयामि
उत्तम पुरुषः  द्विवचनम्
हरावः
दृण्वः / दृणुवः
घारयावः
उत्तम पुरुषः  बहुवचनम्
हरामः
दृण्मः / दृणुमः
घारयामः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
हरन्ति
दृण्वन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
हरामि
उत्तम पुरुषः  द्विवचनम्
हरावः
दृण्वः / दृणुवः
उत्तम पुरुषः  बहुवचनम्
हरामः
दृण्मः / दृणुमः