हृ - हृञ् हरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
हरते
घारयते
वृणीते
प्रथम पुरुषः  द्विवचनम्
हरेते
घारयेते
वृणाते
प्रथम पुरुषः  बहुवचनम्
हरन्ते
घारयन्ते
वृणते
मध्यम पुरुषः  एकवचनम्
हरसे
घारयसे
वृणीषे
मध्यम पुरुषः  द्विवचनम्
हरेथे
घारयेथे
वृणाथे
मध्यम पुरुषः  बहुवचनम्
हरध्वे
घारयध्वे
वृणीध्वे
उत्तम पुरुषः  एकवचनम्
हरे
घारये
वृणे
उत्तम पुरुषः  द्विवचनम्
हरावहे
घारयावहे
वृणीवहे
उत्तम पुरुषः  बहुवचनम्
हरामहे
घारयामहे
वृणीमहे
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
हरेते
प्रथम पुरुषः  बहुवचनम्
हरन्ते
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
हरेथे
मध्यम पुरुषः  बहुवचनम्
हरध्वे
वृणीध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
हरावहे
वृणीवहे
उत्तम पुरुषः  बहुवचनम्
हरामहे
वृणीमहे