हृ - हृञ् हरणे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अहरत
अघारयत
अवृणीत
प्रथम पुरुषः  द्विवचनम्
अहरेताम्
अघारयेताम्
अवृणाताम्
प्रथम पुरुषः  बहुवचनम्
अहरन्त
अघारयन्त
अवृणत
मध्यम पुरुषः  एकवचनम्
अहरथाः
अघारयथाः
अवृणीथाः
मध्यम पुरुषः  द्विवचनम्
अहरेथाम्
अघारयेथाम्
अवृणाथाम्
मध्यम पुरुषः  बहुवचनम्
अहरध्वम्
अघारयध्वम्
अवृणीध्वम्
उत्तम पुरुषः  एकवचनम्
अहरे
अघारये
अवृणि
उत्तम पुरुषः  द्विवचनम्
अहरावहि
अघारयावहि
अवृणीवहि
उत्तम पुरुषः  बहुवचनम्
अहरामहि
अघारयामहि
अवृणीमहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अहरेताम्
अवृणाताम्
प्रथम पुरुषः  बहुवचनम्
अहरन्त
मध्यम पुरुषः  एकवचनम्
अहरथाः
अवृणीथाः
मध्यम पुरुषः  द्विवचनम्
अहरेथाम्
अवृणाथाम्
मध्यम पुरुषः  बहुवचनम्
अहरध्वम्
अवृणीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अहरावहि
अवृणीवहि
उत्तम पुरुषः  बहुवचनम्
अहरामहि
अवृणीमहि