हृ - हृ - प्रसह्यकरणे जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जिहर्ति
ह्रियते
जहार
जह्रे
हर्ता
हारिता / हर्ता
हरिष्यति
हारिष्यते / हरिष्यते
जिहृतात् / जिहृताद् / जिहर्तु
ह्रियताम्
अजिहः
अह्रियत
जिहृयात् / जिहृयाद्
ह्रियेत
ह्रियात् / ह्रियाद्
हारिषीष्ट / हृषीष्ट
अहार्षीत् / अहार्षीद्
अहारि
अहरिष्यत् / अहरिष्यद्
अहारिष्यत / अहरिष्यत
प्रथम  द्विवचनम्
जिहृतः
ह्रियेते
जह्रतुः
जह्राते
हर्तारौ
हारितारौ / हर्तारौ
हरिष्यतः
हारिष्येते / हरिष्येते
जिहृताम्
ह्रियेताम्
अजिहृताम्
अह्रियेताम्
जिहृयाताम्
ह्रियेयाताम्
ह्रियास्ताम्
हारिषीयास्ताम् / हृषीयास्ताम्
अहार्ष्टाम्
अहारिषाताम् / अहृषाताम्
अहरिष्यताम्
अहारिष्येताम् / अहरिष्येताम्
प्रथम  बहुवचनम्
जिह्रति
ह्रियन्ते
जह्रुः
जह्रिरे
हर्तारः
हारितारः / हर्तारः
हरिष्यन्ति
हारिष्यन्ते / हरिष्यन्ते
जिह्रतु
ह्रियन्ताम्
अजिहरुः
अह्रियन्त
जिहृयुः
ह्रियेरन्
ह्रियासुः
हारिषीरन् / हृषीरन्
अहार्षुः
अहारिषत / अहृषत
अहरिष्यन्
अहारिष्यन्त / अहरिष्यन्त
मध्यम  एकवचनम्
जिहर्षि
ह्रियसे
जहर्थ
जह्रिषे
हर्तासि
हारितासे / हर्तासे
हरिष्यसि
हारिष्यसे / हरिष्यसे
जिहृतात् / जिहृताद् / जिहृहि
ह्रियस्व
अजिहः
अह्रियथाः
जिहृयाः
ह्रियेथाः
ह्रियाः
हारिषीष्ठाः / हृषीष्ठाः
अहार्षीः
अहारिष्ठाः / अहृथाः
अहरिष्यः
अहारिष्यथाः / अहरिष्यथाः
मध्यम  द्विवचनम्
जिहृथः
ह्रियेथे
जह्रथुः
जह्राथे
हर्तास्थः
हारितासाथे / हर्तासाथे
हरिष्यथः
हारिष्येथे / हरिष्येथे
जिहृतम्
ह्रियेथाम्
अजिहृतम्
अह्रियेथाम्
जिहृयातम्
ह्रियेयाथाम्
ह्रियास्तम्
हारिषीयास्थाम् / हृषीयास्थाम्
अहार्ष्टम्
अहारिषाथाम् / अहृषाथाम्
अहरिष्यतम्
अहारिष्येथाम् / अहरिष्येथाम्
मध्यम  बहुवचनम्
जिहृथ
ह्रियध्वे
जह्र
जह्रिढ्वे / जह्रिध्वे
हर्तास्थ
हारिताध्वे / हर्ताध्वे
हरिष्यथ
हारिष्यध्वे / हरिष्यध्वे
जिहृत
ह्रियध्वम्
अजिहृत
अह्रियध्वम्
जिहृयात
ह्रियेध्वम्
ह्रियास्त
हारिषीढ्वम् / हारिषीध्वम् / हृषीढ्वम्
अहार्ष्ट
अहारिढ्वम् / अहारिध्वम् / अहृढ्वम्
अहरिष्यत
अहारिष्यध्वम् / अहरिष्यध्वम्
उत्तम  एकवचनम्
जिहर्मि
ह्रिये
जहर / जहार
जह्रे
हर्तास्मि
हारिताहे / हर्ताहे
हरिष्यामि
हारिष्ये / हरिष्ये
जिहराणि
ह्रियै
अजिहरम्
अह्रिये
जिहृयाम्
ह्रियेय
ह्रियासम्
हारिषीय / हृषीय
अहार्षम्
अहारिषि / अहृषि
अहरिष्यम्
अहारिष्ये / अहरिष्ये
उत्तम  द्विवचनम्
जिहृवः
ह्रियावहे
जह्रिव
जह्रिवहे
हर्तास्वः
हारितास्वहे / हर्तास्वहे
हरिष्यावः
हारिष्यावहे / हरिष्यावहे
जिहराव
ह्रियावहै
अजिहृव
अह्रियावहि
जिहृयाव
ह्रियेवहि
ह्रियास्व
हारिषीवहि / हृषीवहि
अहार्ष्व
अहारिष्वहि / अहृष्वहि
अहरिष्याव
अहारिष्यावहि / अहरिष्यावहि
उत्तम  बहुवचनम्
जिहृमः
ह्रियामहे
जह्रिम
जह्रिमहे
हर्तास्मः
हारितास्महे / हर्तास्महे
हरिष्यामः
हारिष्यामहे / हरिष्यामहे
जिहराम
ह्रियामहै
अजिहृम
अह्रियामहि
जिहृयाम
ह्रियेमहि
ह्रियास्म
हारिषीमहि / हृषीमहि
अहार्ष्म
अहारिष्महि / अहृष्महि
अहरिष्याम
अहारिष्यामहि / अहरिष्यामहि
प्रथम पुरुषः  एकवचनम्
हारिता / हर्ता
हारिष्यते / हरिष्यते
जिहृतात् / जिहृताद् / जिहर्तु
जिहृयात् / जिहृयाद्
ह्रियात् / ह्रियाद्
हारिषीष्ट / हृषीष्ट
अहार्षीत् / अहार्षीद्
अहरिष्यत् / अहरिष्यद्
अहारिष्यत / अहरिष्यत
प्रथमा  द्विवचनम्
हारितारौ / हर्तारौ
हारिष्येते / हरिष्येते
अह्रियेताम्
हारिषीयास्ताम् / हृषीयास्ताम्
अहारिषाताम् / अहृषाताम्
अहारिष्येताम् / अहरिष्येताम्
प्रथमा  बहुवचनम्
हारितारः / हर्तारः
हारिष्यन्ते / हरिष्यन्ते
हारिषीरन् / हृषीरन्
अहारिषत / अहृषत
अहारिष्यन्त / अहरिष्यन्त
मध्यम पुरुषः  एकवचनम्
हारितासे / हर्तासे
हारिष्यसे / हरिष्यसे
जिहृतात् / जिहृताद् / जिहृहि
हारिषीष्ठाः / हृषीष्ठाः
अहारिष्ठाः / अहृथाः
अहारिष्यथाः / अहरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
हारितासाथे / हर्तासाथे
हारिष्येथे / हरिष्येथे
अह्रियेथाम्
हारिषीयास्थाम् / हृषीयास्थाम्
अहारिषाथाम् / अहृषाथाम्
अहारिष्येथाम् / अहरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जह्रिढ्वे / जह्रिध्वे
हारिताध्वे / हर्ताध्वे
हारिष्यध्वे / हरिष्यध्वे
अह्रियध्वम्
हारिषीढ्वम् / हारिषीध्वम् / हृषीढ्वम्
अहारिढ्वम् / अहारिध्वम् / अहृढ्वम्
अहारिष्यध्वम् / अहरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
हारिताहे / हर्ताहे
हारिष्ये / हरिष्ये
अहारिषि / अहृषि
अहारिष्ये / अहरिष्ये
उत्तम पुरुषः  द्विवचनम्
हारितास्वहे / हर्तास्वहे
हारिष्यावहे / हरिष्यावहे
हारिषीवहि / हृषीवहि
अहारिष्वहि / अहृष्वहि
अहारिष्यावहि / अहरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
हारितास्महे / हर्तास्महे
हारिष्यामहे / हरिष्यामहे
हारिषीमहि / हृषीमहि
अहारिष्महि / अहृष्महि
अहारिष्यामहि / अहरिष्यामहि