हृष् - हृषुँ अलीके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
हर्षतात् / हर्षताद् / हर्षतु
दिधिष्टात् / दिधिष्टाद् / दिधेष्टु
पिंष्टात् / पिंष्टाद् / पिनष्टु
विष्णीतात् / विष्णीताद् / विष्णातु
मुष्णीतात् / मुष्णीताद् / मुष्णातु
प्रथम पुरुषः  द्विवचनम्
हर्षताम्
दिधिष्टाम्
पिंष्टाम्
विष्णीताम्
मुष्णीताम्
प्रथम पुरुषः  बहुवचनम्
हर्षन्तु
दिधिषतु
पिंषन्तु
विष्णन्तु
मुष्णन्तु
मध्यम पुरुषः  एकवचनम्
हर्षतात् / हर्षताद् / हर्ष
दिधिष्टात् / दिधिष्टाद् / दिधिड्ढि
पिंष्टात् / पिंष्टाद् / पिण्ढि / पिण्ड्ढि
विष्णीतात् / विष्णीताद् / विषाण
मुष्णीतात् / मुष्णीताद् / मुषाण
मध्यम पुरुषः  द्विवचनम्
हर्षतम्
दिधिष्टम्
पिंष्टम्
विष्णीतम्
मुष्णीतम्
मध्यम पुरुषः  बहुवचनम्
हर्षत
दिधिष्ट
पिंष्ट
विष्णीत
मुष्णीत
उत्तम पुरुषः  एकवचनम्
हर्षाणि
दिधिषाणि
पिनषाणि
विष्णानि
मुष्णानि
उत्तम पुरुषः  द्विवचनम्
हर्षाव
दिधिषाव
पिनषाव
विष्णाव
मुष्णाव
उत्तम पुरुषः  बहुवचनम्
हर्षाम
दिधिषाम
पिनषाम
विष्णाम
मुष्णाम
प्रथम पुरुषः  एकवचनम्
हर्षतात् / हर्षताद् / हर्षतु
दिधिष्टात् / दिधिष्टाद् / दिधेष्टु
पिंष्टात् / पिंष्टाद् / पिनष्टु
विष्णीतात् / विष्णीताद् / विष्णातु
मुष्णीतात् / मुष्णीताद् / मुष्णातु
प्रथम पुरुषः  द्विवचनम्
हर्षताम्
दिधिष्टाम्
विष्णीताम्
मुष्णीताम्
प्रथम पुरुषः  बहुवचनम्
हर्षन्तु
दिधिषतु
विष्णन्तु
मुष्णन्तु
मध्यम पुरुषः  एकवचनम्
हर्षतात् / हर्षताद् / हर्ष
दिधिष्टात् / दिधिष्टाद् / दिधिड्ढि
पिंष्टात् / पिंष्टाद् / पिण्ढि / पिण्ड्ढि
विष्णीतात् / विष्णीताद् / विषाण
मुष्णीतात् / मुष्णीताद् / मुषाण
मध्यम पुरुषः  द्विवचनम्
हर्षतम्
दिधिष्टम्
विष्णीतम्
मुष्णीतम्
मध्यम पुरुषः  बहुवचनम्
दिधिष्ट
मुष्णीत
उत्तम पुरुषः  एकवचनम्
हर्षाणि
दिधिषाणि
मुष्णानि
उत्तम पुरुषः  द्विवचनम्
दिधिषाव
मुष्णाव
उत्तम पुरुषः  बहुवचनम्
दिधिषाम
मुष्णाम