हुल् - हुलँ हिंसासंवरणयोश्च हिंसायां संवरणे च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
होलतात् / होलताद् / होलतु
चलतात् / चलताद् / चलतु
प्रथम पुरुषः  द्विवचनम्
होलताम्
चलताम्
प्रथम पुरुषः  बहुवचनम्
होलन्तु
चलन्तु
मध्यम पुरुषः  एकवचनम्
होलतात् / होलताद् / होल
चलतात् / चलताद् / चल
मध्यम पुरुषः  द्विवचनम्
होलतम्
चलतम्
मध्यम पुरुषः  बहुवचनम्
होलत
चलत
उत्तम पुरुषः  एकवचनम्
होलानि
चलानि
उत्तम पुरुषः  द्विवचनम्
होलाव
चलाव
उत्तम पुरुषः  बहुवचनम्
होलाम
चलाम
प्रथम पुरुषः  एकवचनम्
होलतात् / होलताद् / होलतु
चलतात् / चलताद् / चलतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
होलतात् / होलताद् / होल
चलतात् / चलताद् / चल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्