हुल् - हुलँ हिंसासंवरणयोश्च हिंसायां संवरणे च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अहोलत् / अहोलद्
अचलत् / अचलद्
प्रथम पुरुषः  द्विवचनम्
अहोलताम्
अचलताम्
प्रथम पुरुषः  बहुवचनम्
अहोलन्
अचलन्
मध्यम पुरुषः  एकवचनम्
अहोलः
अचलः
मध्यम पुरुषः  द्विवचनम्
अहोलतम्
अचलतम्
मध्यम पुरुषः  बहुवचनम्
अहोलत
अचलत
उत्तम पुरुषः  एकवचनम्
अहोलम्
अचलम्
उत्तम पुरुषः  द्विवचनम्
अहोलाव
अचलाव
उत्तम पुरुषः  बहुवचनम्
अहोलाम
अचलाम
प्रथम पुरुषः  एकवचनम्
अचलत् / अचलद्
प्रथम पुरुषः  द्विवचनम्
अचलताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्