हुल् - हुलँ - हिंसासंवरणयोश्च हिंसायां संवरणे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
होलति
हुल्यते
जुहोल
जुहुले
होलिता
होलिता
होलिष्यति
होलिष्यते
होलतात् / होलताद् / होलतु
हुल्यताम्
अहोलत् / अहोलद्
अहुल्यत
होलेत् / होलेद्
हुल्येत
हुल्यात् / हुल्याद्
होलिषीष्ट
अहोलीत् / अहोलीद्
अहोलि
अहोलिष्यत् / अहोलिष्यद्
अहोलिष्यत
प्रथम  द्विवचनम्
होलतः
हुल्येते
जुहुलतुः
जुहुलाते
होलितारौ
होलितारौ
होलिष्यतः
होलिष्येते
होलताम्
हुल्येताम्
अहोलताम्
अहुल्येताम्
होलेताम्
हुल्येयाताम्
हुल्यास्ताम्
होलिषीयास्ताम्
अहोलिष्टाम्
अहोलिषाताम्
अहोलिष्यताम्
अहोलिष्येताम्
प्रथम  बहुवचनम्
होलन्ति
हुल्यन्ते
जुहुलुः
जुहुलिरे
होलितारः
होलितारः
होलिष्यन्ति
होलिष्यन्ते
होलन्तु
हुल्यन्ताम्
अहोलन्
अहुल्यन्त
होलेयुः
हुल्येरन्
हुल्यासुः
होलिषीरन्
अहोलिषुः
अहोलिषत
अहोलिष्यन्
अहोलिष्यन्त
मध्यम  एकवचनम्
होलसि
हुल्यसे
जुहोलिथ
जुहुलिषे
होलितासि
होलितासे
होलिष्यसि
होलिष्यसे
होलतात् / होलताद् / होल
हुल्यस्व
अहोलः
अहुल्यथाः
होलेः
हुल्येथाः
हुल्याः
होलिषीष्ठाः
अहोलीः
अहोलिष्ठाः
अहोलिष्यः
अहोलिष्यथाः
मध्यम  द्विवचनम्
होलथः
हुल्येथे
जुहुलथुः
जुहुलाथे
होलितास्थः
होलितासाथे
होलिष्यथः
होलिष्येथे
होलतम्
हुल्येथाम्
अहोलतम्
अहुल्येथाम्
होलेतम्
हुल्येयाथाम्
हुल्यास्तम्
होलिषीयास्थाम्
अहोलिष्टम्
अहोलिषाथाम्
अहोलिष्यतम्
अहोलिष्येथाम्
मध्यम  बहुवचनम्
होलथ
हुल्यध्वे
जुहुल
जुहुलिढ्वे / जुहुलिध्वे
होलितास्थ
होलिताध्वे
होलिष्यथ
होलिष्यध्वे
होलत
हुल्यध्वम्
अहोलत
अहुल्यध्वम्
होलेत
हुल्येध्वम्
हुल्यास्त
होलिषीढ्वम् / होलिषीध्वम्
अहोलिष्ट
अहोलिढ्वम् / अहोलिध्वम्
अहोलिष्यत
अहोलिष्यध्वम्
उत्तम  एकवचनम्
होलामि
हुल्ये
जुहोल
जुहुले
होलितास्मि
होलिताहे
होलिष्यामि
होलिष्ये
होलानि
हुल्यै
अहोलम्
अहुल्ये
होलेयम्
हुल्येय
हुल्यासम्
होलिषीय
अहोलिषम्
अहोलिषि
अहोलिष्यम्
अहोलिष्ये
उत्तम  द्विवचनम्
होलावः
हुल्यावहे
जुहुलिव
जुहुलिवहे
होलितास्वः
होलितास्वहे
होलिष्यावः
होलिष्यावहे
होलाव
हुल्यावहै
अहोलाव
अहुल्यावहि
होलेव
हुल्येवहि
हुल्यास्व
होलिषीवहि
अहोलिष्व
अहोलिष्वहि
अहोलिष्याव
अहोलिष्यावहि
उत्तम  बहुवचनम्
होलामः
हुल्यामहे
जुहुलिम
जुहुलिमहे
होलितास्मः
होलितास्महे
होलिष्यामः
होलिष्यामहे
होलाम
हुल्यामहै
अहोलाम
अहुल्यामहि
होलेम
हुल्येमहि
हुल्यास्म
होलिषीमहि
अहोलिष्म
अहोलिष्महि
अहोलिष्याम
अहोलिष्यामहि
प्रथम पुरुषः  एकवचनम्
होलतात् / होलताद् / होलतु
अहोलत् / अहोलद्
हुल्यात् / हुल्याद्
अहोलीत् / अहोलीद्
अहोलिष्यत् / अहोलिष्यद्
प्रथमा  द्विवचनम्
अहोलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
होलतात् / होलताद् / होल
मध्यम पुरुषः  द्विवचनम्
अहोलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुहुलिढ्वे / जुहुलिध्वे
होलिषीढ्वम् / होलिषीध्वम्
अहोलिढ्वम् / अहोलिध्वम्
अहोलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्