हुर्छ् - हुर्छाँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हूर्छति
हूर्छ्यते
जुहूर्छ
जुहूर्छे
हूर्छिता
हूर्छिता
हूर्छिष्यति
हूर्छिष्यते
हूर्छतात् / हूर्छताद् / हूर्छतु
हूर्छ्यताम्
अहूर्छत् / अहूर्छद्
अहूर्छ्यत
हूर्छेत् / हूर्छेद्
हूर्छ्येत
हूर्छ्यात् / हूर्छ्याद्
हूर्छिषीष्ट
अहूर्छीत् / अहूर्छीद्
अहूर्छि
अहूर्छिष्यत् / अहूर्छिष्यद्
अहूर्छिष्यत
प्रथम  द्विवचनम्
हूर्छतः
हूर्छ्येते
जुहूर्छतुः
जुहूर्छाते
हूर्छितारौ
हूर्छितारौ
हूर्छिष्यतः
हूर्छिष्येते
हूर्छताम्
हूर्छ्येताम्
अहूर्छताम्
अहूर्छ्येताम्
हूर्छेताम्
हूर्छ्येयाताम्
हूर्छ्यास्ताम्
हूर्छिषीयास्ताम्
अहूर्छिष्टाम्
अहूर्छिषाताम्
अहूर्छिष्यताम्
अहूर्छिष्येताम्
प्रथम  बहुवचनम्
हूर्छन्ति
हूर्छ्यन्ते
जुहूर्छुः
जुहूर्छिरे
हूर्छितारः
हूर्छितारः
हूर्छिष्यन्ति
हूर्छिष्यन्ते
हूर्छन्तु
हूर्छ्यन्ताम्
अहूर्छन्
अहूर्छ्यन्त
हूर्छेयुः
हूर्छ्येरन्
हूर्छ्यासुः
हूर्छिषीरन्
अहूर्छिषुः
अहूर्छिषत
अहूर्छिष्यन्
अहूर्छिष्यन्त
मध्यम  एकवचनम्
हूर्छसि
हूर्छ्यसे
जुहूर्छिथ
जुहूर्छिषे
हूर्छितासि
हूर्छितासे
हूर्छिष्यसि
हूर्छिष्यसे
हूर्छतात् / हूर्छताद् / हूर्छ
हूर्छ्यस्व
अहूर्छः
अहूर्छ्यथाः
हूर्छेः
हूर्छ्येथाः
हूर्छ्याः
हूर्छिषीष्ठाः
अहूर्छीः
अहूर्छिष्ठाः
अहूर्छिष्यः
अहूर्छिष्यथाः
मध्यम  द्विवचनम्
हूर्छथः
हूर्छ्येथे
जुहूर्छथुः
जुहूर्छाथे
हूर्छितास्थः
हूर्छितासाथे
हूर्छिष्यथः
हूर्छिष्येथे
हूर्छतम्
हूर्छ्येथाम्
अहूर्छतम्
अहूर्छ्येथाम्
हूर्छेतम्
हूर्छ्येयाथाम्
हूर्छ्यास्तम्
हूर्छिषीयास्थाम्
अहूर्छिष्टम्
अहूर्छिषाथाम्
अहूर्छिष्यतम्
अहूर्छिष्येथाम्
मध्यम  बहुवचनम्
हूर्छथ
हूर्छ्यध्वे
जुहूर्छ
जुहूर्छिध्वे
हूर्छितास्थ
हूर्छिताध्वे
हूर्छिष्यथ
हूर्छिष्यध्वे
हूर्छत
हूर्छ्यध्वम्
अहूर्छत
अहूर्छ्यध्वम्
हूर्छेत
हूर्छ्येध्वम्
हूर्छ्यास्त
हूर्छिषीध्वम्
अहूर्छिष्ट
अहूर्छिढ्वम्
अहूर्छिष्यत
अहूर्छिष्यध्वम्
उत्तम  एकवचनम्
हूर्छामि
हूर्छ्ये
जुहूर्छ
जुहूर्छे
हूर्छितास्मि
हूर्छिताहे
हूर्छिष्यामि
हूर्छिष्ये
हूर्छानि
हूर्छ्यै
अहूर्छम्
अहूर्छ्ये
हूर्छेयम्
हूर्छ्येय
हूर्छ्यासम्
हूर्छिषीय
अहूर्छिषम्
अहूर्छिषि
अहूर्छिष्यम्
अहूर्छिष्ये
उत्तम  द्विवचनम्
हूर्छावः
हूर्छ्यावहे
जुहूर्छिव
जुहूर्छिवहे
हूर्छितास्वः
हूर्छितास्वहे
हूर्छिष्यावः
हूर्छिष्यावहे
हूर्छाव
हूर्छ्यावहै
अहूर्छाव
अहूर्छ्यावहि
हूर्छेव
हूर्छ्येवहि
हूर्छ्यास्व
हूर्छिषीवहि
अहूर्छिष्व
अहूर्छिष्वहि
अहूर्छिष्याव
अहूर्छिष्यावहि
उत्तम  बहुवचनम्
हूर्छामः
हूर्छ्यामहे
जुहूर्छिम
जुहूर्छिमहे
हूर्छितास्मः
हूर्छितास्महे
हूर्छिष्यामः
हूर्छिष्यामहे
हूर्छाम
हूर्छ्यामहै
अहूर्छाम
अहूर्छ्यामहि
हूर्छेम
हूर्छ्येमहि
हूर्छ्यास्म
हूर्छिषीमहि
अहूर्छिष्म
अहूर्छिष्महि
अहूर्छिष्याम
अहूर्छिष्यामहि
प्रथम पुरुषः  एकवचनम्
हूर्छतात् / हूर्छताद् / हूर्छतु
अहूर्छत् / अहूर्छद्
हूर्छेत् / हूर्छेद्
हूर्छ्यात् / हूर्छ्याद्
अहूर्छीत् / अहूर्छीद्
अहूर्छिष्यत् / अहूर्छिष्यद्
प्रथमा  द्विवचनम्
अहूर्छिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हूर्छतात् / हूर्छताद् / हूर्छ
मध्यम पुरुषः  द्विवचनम्
अहूर्छिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहूर्छिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्