हिट् - हिटँ - आक्रोशे इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हेटति
हिट्यते
जिहेट
जिहिटे
हेटिता
हेटिता
हेटिष्यति
हेटिष्यते
हेटतात् / हेटताद् / हेटतु
हिट्यताम्
अहेटत् / अहेटद्
अहिट्यत
हेटेत् / हेटेद्
हिट्येत
हिट्यात् / हिट्याद्
हेटिषीष्ट
अहेटीत् / अहेटीद्
अहेटि
अहेटिष्यत् / अहेटिष्यद्
अहेटिष्यत
प्रथम  द्विवचनम्
हेटतः
हिट्येते
जिहिटतुः
जिहिटाते
हेटितारौ
हेटितारौ
हेटिष्यतः
हेटिष्येते
हेटताम्
हिट्येताम्
अहेटताम्
अहिट्येताम्
हेटेताम्
हिट्येयाताम्
हिट्यास्ताम्
हेटिषीयास्ताम्
अहेटिष्टाम्
अहेटिषाताम्
अहेटिष्यताम्
अहेटिष्येताम्
प्रथम  बहुवचनम्
हेटन्ति
हिट्यन्ते
जिहिटुः
जिहिटिरे
हेटितारः
हेटितारः
हेटिष्यन्ति
हेटिष्यन्ते
हेटन्तु
हिट्यन्ताम्
अहेटन्
अहिट्यन्त
हेटेयुः
हिट्येरन्
हिट्यासुः
हेटिषीरन्
अहेटिषुः
अहेटिषत
अहेटिष्यन्
अहेटिष्यन्त
मध्यम  एकवचनम्
हेटसि
हिट्यसे
जिहेटिथ
जिहिटिषे
हेटितासि
हेटितासे
हेटिष्यसि
हेटिष्यसे
हेटतात् / हेटताद् / हेट
हिट्यस्व
अहेटः
अहिट्यथाः
हेटेः
हिट्येथाः
हिट्याः
हेटिषीष्ठाः
अहेटीः
अहेटिष्ठाः
अहेटिष्यः
अहेटिष्यथाः
मध्यम  द्विवचनम्
हेटथः
हिट्येथे
जिहिटथुः
जिहिटाथे
हेटितास्थः
हेटितासाथे
हेटिष्यथः
हेटिष्येथे
हेटतम्
हिट्येथाम्
अहेटतम्
अहिट्येथाम्
हेटेतम्
हिट्येयाथाम्
हिट्यास्तम्
हेटिषीयास्थाम्
अहेटिष्टम्
अहेटिषाथाम्
अहेटिष्यतम्
अहेटिष्येथाम्
मध्यम  बहुवचनम्
हेटथ
हिट्यध्वे
जिहिट
जिहिटिध्वे
हेटितास्थ
हेटिताध्वे
हेटिष्यथ
हेटिष्यध्वे
हेटत
हिट्यध्वम्
अहेटत
अहिट्यध्वम्
हेटेत
हिट्येध्वम्
हिट्यास्त
हेटिषीध्वम्
अहेटिष्ट
अहेटिढ्वम्
अहेटिष्यत
अहेटिष्यध्वम्
उत्तम  एकवचनम्
हेटामि
हिट्ये
जिहेट
जिहिटे
हेटितास्मि
हेटिताहे
हेटिष्यामि
हेटिष्ये
हेटानि
हिट्यै
अहेटम्
अहिट्ये
हेटेयम्
हिट्येय
हिट्यासम्
हेटिषीय
अहेटिषम्
अहेटिषि
अहेटिष्यम्
अहेटिष्ये
उत्तम  द्विवचनम्
हेटावः
हिट्यावहे
जिहिटिव
जिहिटिवहे
हेटितास्वः
हेटितास्वहे
हेटिष्यावः
हेटिष्यावहे
हेटाव
हिट्यावहै
अहेटाव
अहिट्यावहि
हेटेव
हिट्येवहि
हिट्यास्व
हेटिषीवहि
अहेटिष्व
अहेटिष्वहि
अहेटिष्याव
अहेटिष्यावहि
उत्तम  बहुवचनम्
हेटामः
हिट्यामहे
जिहिटिम
जिहिटिमहे
हेटितास्मः
हेटितास्महे
हेटिष्यामः
हेटिष्यामहे
हेटाम
हिट्यामहै
अहेटाम
अहिट्यामहि
हेटेम
हिट्येमहि
हिट्यास्म
हेटिषीमहि
अहेटिष्म
अहेटिष्महि
अहेटिष्याम
अहेटिष्यामहि
प्रथम पुरुषः  एकवचनम्
हेटतात् / हेटताद् / हेटतु
अहेटत् / अहेटद्
हिट्यात् / हिट्याद्
अहेटीत् / अहेटीद्
अहेटिष्यत् / अहेटिष्यद्
प्रथमा  द्विवचनम्
अहेटिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हेटतात् / हेटताद् / हेट
मध्यम पुरुषः  द्विवचनम्
अहेटिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अहेटिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्