हस् - हसेँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हसति
हस्यते
जहास
जहसे
हसिता
हसिता
हसिष्यति
हसिष्यते
हसतात् / हसताद् / हसतु
हस्यताम्
अहसत् / अहसद्
अहस्यत
हसेत् / हसेद्
हस्येत
हस्यात् / हस्याद्
हसिषीष्ट
अहसीत् / अहसीद्
अहासि
अहसिष्यत् / अहसिष्यद्
अहसिष्यत
प्रथम  द्विवचनम्
हसतः
हस्येते
जहसतुः
जहसाते
हसितारौ
हसितारौ
हसिष्यतः
हसिष्येते
हसताम्
हस्येताम्
अहसताम्
अहस्येताम्
हसेताम्
हस्येयाताम्
हस्यास्ताम्
हसिषीयास्ताम्
अहसिष्टाम्
अहसिषाताम्
अहसिष्यताम्
अहसिष्येताम्
प्रथम  बहुवचनम्
हसन्ति
हस्यन्ते
जहसुः
जहसिरे
हसितारः
हसितारः
हसिष्यन्ति
हसिष्यन्ते
हसन्तु
हस्यन्ताम्
अहसन्
अहस्यन्त
हसेयुः
हस्येरन्
हस्यासुः
हसिषीरन्
अहसिषुः
अहसिषत
अहसिष्यन्
अहसिष्यन्त
मध्यम  एकवचनम्
हससि
हस्यसे
जहसिथ
जहसिषे
हसितासि
हसितासे
हसिष्यसि
हसिष्यसे
हसतात् / हसताद् / हस
हस्यस्व
अहसः
अहस्यथाः
हसेः
हस्येथाः
हस्याः
हसिषीष्ठाः
अहसीः
अहसिष्ठाः
अहसिष्यः
अहसिष्यथाः
मध्यम  द्विवचनम्
हसथः
हस्येथे
जहसथुः
जहसाथे
हसितास्थः
हसितासाथे
हसिष्यथः
हसिष्येथे
हसतम्
हस्येथाम्
अहसतम्
अहस्येथाम्
हसेतम्
हस्येयाथाम्
हस्यास्तम्
हसिषीयास्थाम्
अहसिष्टम्
अहसिषाथाम्
अहसिष्यतम्
अहसिष्येथाम्
मध्यम  बहुवचनम्
हसथ
हस्यध्वे
जहस
जहसिध्वे
हसितास्थ
हसिताध्वे
हसिष्यथ
हसिष्यध्वे
हसत
हस्यध्वम्
अहसत
अहस्यध्वम्
हसेत
हस्येध्वम्
हस्यास्त
हसिषीध्वम्
अहसिष्ट
अहसिढ्वम्
अहसिष्यत
अहसिष्यध्वम्
उत्तम  एकवचनम्
हसामि
हस्ये
जहस / जहास
जहसे
हसितास्मि
हसिताहे
हसिष्यामि
हसिष्ये
हसानि
हस्यै
अहसम्
अहस्ये
हसेयम्
हस्येय
हस्यासम्
हसिषीय
अहसिषम्
अहसिषि
अहसिष्यम्
अहसिष्ये
उत्तम  द्विवचनम्
हसावः
हस्यावहे
जहसिव
जहसिवहे
हसितास्वः
हसितास्वहे
हसिष्यावः
हसिष्यावहे
हसाव
हस्यावहै
अहसाव
अहस्यावहि
हसेव
हस्येवहि
हस्यास्व
हसिषीवहि
अहसिष्व
अहसिष्वहि
अहसिष्याव
अहसिष्यावहि
उत्तम  बहुवचनम्
हसामः
हस्यामहे
जहसिम
जहसिमहे
हसितास्मः
हसितास्महे
हसिष्यामः
हसिष्यामहे
हसाम
हस्यामहै
अहसाम
अहस्यामहि
हसेम
हस्येमहि
हस्यास्म
हसिषीमहि
अहसिष्म
अहसिष्महि
अहसिष्याम
अहसिष्यामहि
प्रथम पुरुषः  एकवचनम्
हसतात् / हसताद् / हसतु
अहसीत् / अहसीद्
अहसिष्यत् / अहसिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
हसतात् / हसताद् / हस
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्