हन् - हनँ हिंसागत्योः अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
हतात् / हताद् / हन्तु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुषः  द्विवचनम्
हताम्
तनुताम्
प्रथम पुरुषः  बहुवचनम्
घ्नन्तु
तन्वन्तु
मध्यम पुरुषः  एकवचनम्
हतात् / हताद् / जहि
तनुतात् / तनुताद् / तनु
मध्यम पुरुषः  द्विवचनम्
हतम्
तनुतम्
मध्यम पुरुषः  बहुवचनम्
हत
तनुत
उत्तम पुरुषः  एकवचनम्
हनानि
तनवानि
उत्तम पुरुषः  द्विवचनम्
हनाव
तनवाव
उत्तम पुरुषः  बहुवचनम्
हनाम
तनवाम
प्रथम पुरुषः  एकवचनम्
हतात् / हताद् / हन्तु
तनुतात् / तनुताद् / तनोतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
तन्वन्तु
मध्यम पुरुषः  एकवचनम्
हतात् / हताद् / जहि
तनुतात् / तनुताद् / तनु
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्