हन् - हनँ - हिंसागत्योः अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हन्ति
हन्यते
जघान
जघ्ने
हन्ता
घानिता / हन्ता
हनिष्यति
घानिष्यते / हनिष्यते
हतात् / हताद् / हन्तु
हन्यताम्
अहन्
अहन्यत
हन्यात् / हन्याद्
हन्येत
वध्यात् / वध्याद्
घानिषीष्ट / वधिषीष्ट
अवधीत् / अवधीद्
अवधि / अघानि
अहनिष्यत् / अहनिष्यद्
अघानिष्यत / अहनिष्यत
प्रथम  द्विवचनम्
हतः
हन्येते
जघ्नतुः
जघ्नाते
हन्तारौ
घानितारौ / हन्तारौ
हनिष्यतः
घानिष्येते / हनिष्येते
हताम्
हन्येताम्
अहताम्
अहन्येताम्
हन्याताम्
हन्येयाताम्
वध्यास्ताम्
घानिषीयास्ताम् / वधिषीयास्ताम्
अवधिष्टाम्
अवधिषाताम् / अघानिषाताम् / अहसाताम्
अहनिष्यताम्
अघानिष्येताम् / अहनिष्येताम्
प्रथम  बहुवचनम्
घ्नन्ति
हन्यन्ते
जघ्नुः
जघ्निरे
हन्तारः
घानितारः / हन्तारः
हनिष्यन्ति
घानिष्यन्ते / हनिष्यन्ते
घ्नन्तु
हन्यन्ताम्
अघ्नन्
अहन्यन्त
हन्युः
हन्येरन्
वध्यासुः
घानिषीरन् / वधिषीरन्
अवधिषुः
अवधिषत / अघानिषत / अहसत
अहनिष्यन्
अघानिष्यन्त / अहनिष्यन्त
मध्यम  एकवचनम्
हंसि
हन्यसे
जघनिथ / जघन्थ
जघ्निषे
हन्तासि
घानितासे / हन्तासे
हनिष्यसि
घानिष्यसे / हनिष्यसे
हतात् / हताद् / जहि
हन्यस्व
अहन्
अहन्यथाः
हन्याः
हन्येथाः
वध्याः
घानिषीष्ठाः / वधिषीष्ठाः
अवधीः
अवधिष्ठाः / अघानिष्ठाः / अहथाः
अहनिष्यः
अघानिष्यथाः / अहनिष्यथाः
मध्यम  द्विवचनम्
हथः
हन्येथे
जघ्नथुः
जघ्नाथे
हन्तास्थः
घानितासाथे / हन्तासाथे
हनिष्यथः
घानिष्येथे / हनिष्येथे
हतम्
हन्येथाम्
अहतम्
अहन्येथाम्
हन्यातम्
हन्येयाथाम्
वध्यास्तम्
घानिषीयास्थाम् / वधिषीयास्थाम्
अवधिष्टम्
अवधिषाथाम् / अघानिषाथाम् / अहसाथाम्
अहनिष्यतम्
अघानिष्येथाम् / अहनिष्येथाम्
मध्यम  बहुवचनम्
हथ
हन्यध्वे
जघ्न
जघ्निध्वे
हन्तास्थ
घानिताध्वे / हन्ताध्वे
हनिष्यथ
घानिष्यध्वे / हनिष्यध्वे
हत
हन्यध्वम्
अहत
अहन्यध्वम्
हन्यात
हन्येध्वम्
वध्यास्त
घानिषीध्वम् / वधिषीध्वम्
अवधिष्ट
अवधिढ्वम् / अघानिढ्वम् / अहध्वम्
अहनिष्यत
अघानिष्यध्वम् / अहनिष्यध्वम्
उत्तम  एकवचनम्
हन्मि
हन्ये
जघन / जघान
जघ्ने
हन्तास्मि
घानिताहे / हन्ताहे
हनिष्यामि
घानिष्ये / हनिष्ये
हनानि
हन्यै
अहनम्
अहन्ये
हन्याम्
हन्येय
वध्यासम्
घानिषीय / वधिषीय
अवधिषम्
अवधिषि / अघानिषि / अहसि
अहनिष्यम्
अघानिष्ये / अहनिष्ये
उत्तम  द्विवचनम्
हन्वः
हन्यावहे
जघ्निव
जघ्निवहे
हन्तास्वः
घानितास्वहे / हन्तास्वहे
हनिष्यावः
घानिष्यावहे / हनिष्यावहे
हनाव
हन्यावहै
अहन्व
अहन्यावहि
हन्याव
हन्येवहि
वध्यास्व
घानिषीवहि / वधिषीवहि
अवधिष्व
अवधिष्वहि / अघानिष्वहि / अहस्वहि
अहनिष्याव
अघानिष्यावहि / अहनिष्यावहि
उत्तम  बहुवचनम्
हन्मः
हन्यामहे
जघ्निम
जघ्निमहे
हन्तास्मः
घानितास्महे / हन्तास्महे
हनिष्यामः
घानिष्यामहे / हनिष्यामहे
हनाम
हन्यामहै
अहन्म
अहन्यामहि
हन्याम
हन्येमहि
वध्यास्म
घानिषीमहि / वधिषीमहि
अवधिष्म
अवधिष्महि / अघानिष्महि / अहस्महि
अहनिष्याम
अघानिष्यामहि / अहनिष्यामहि
प्रथम पुरुषः  एकवचनम्
घानिष्यते / हनिष्यते
हतात् / हताद् / हन्तु
हन्यात् / हन्याद्
घानिषीष्ट / वधिषीष्ट
अवधीत् / अवधीद्
अहनिष्यत् / अहनिष्यद्
अघानिष्यत / अहनिष्यत
प्रथमा  द्विवचनम्
घानितारौ / हन्तारौ
घानिष्येते / हनिष्येते
घानिषीयास्ताम् / वधिषीयास्ताम्
अवधिषाताम् / अघानिषाताम् / अहसाताम्
अघानिष्येताम् / अहनिष्येताम्
प्रथमा  बहुवचनम्
घानितारः / हन्तारः
घानिष्यन्ते / हनिष्यन्ते
घानिषीरन् / वधिषीरन्
अवधिषत / अघानिषत / अहसत
अघानिष्यन्त / अहनिष्यन्त
मध्यम पुरुषः  एकवचनम्
घानितासे / हन्तासे
घानिष्यसे / हनिष्यसे
हतात् / हताद् / जहि
घानिषीष्ठाः / वधिषीष्ठाः
अवधिष्ठाः / अघानिष्ठाः / अहथाः
अघानिष्यथाः / अहनिष्यथाः
मध्यम पुरुषः  द्विवचनम्
घानितासाथे / हन्तासाथे
घानिष्येथे / हनिष्येथे
घानिषीयास्थाम् / वधिषीयास्थाम्
अवधिषाथाम् / अघानिषाथाम् / अहसाथाम्
अघानिष्येथाम् / अहनिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
घानिताध्वे / हन्ताध्वे
घानिष्यध्वे / हनिष्यध्वे
घानिषीध्वम् / वधिषीध्वम्
अवधिढ्वम् / अघानिढ्वम् / अहध्वम्
अघानिष्यध्वम् / अहनिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
घानिताहे / हन्ताहे
घानिष्ये / हनिष्ये
अवधिषि / अघानिषि / अहसि
अघानिष्ये / अहनिष्ये
उत्तम पुरुषः  द्विवचनम्
घानितास्वहे / हन्तास्वहे
घानिष्यावहे / हनिष्यावहे
घानिषीवहि / वधिषीवहि
अवधिष्वहि / अघानिष्वहि / अहस्वहि
अघानिष्यावहि / अहनिष्यावहि
उत्तम पुरुषः  बहुवचनम्
घानितास्महे / हन्तास्महे
घानिष्यामहे / हनिष्यामहे
घानिषीमहि / वधिषीमहि
अवधिष्महि / अघानिष्महि / अहस्महि
अघानिष्यामहि / अहनिष्यामहि