हठ् - हठँ प्लुतिशठत्वयोः बलात्कार इत्यन्ये भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अहठिष्यत् / अहठिष्यद्
अपठिष्यत् / अपठिष्यद्
प्रथम पुरुषः  द्विवचनम्
अहठिष्यताम्
अपठिष्यताम्
प्रथम पुरुषः  बहुवचनम्
अहठिष्यन्
अपठिष्यन्
मध्यम पुरुषः  एकवचनम्
अहठिष्यः
अपठिष्यः
मध्यम पुरुषः  द्विवचनम्
अहठिष्यतम्
अपठिष्यतम्
मध्यम पुरुषः  बहुवचनम्
अहठिष्यत
अपठिष्यत
उत्तम पुरुषः  एकवचनम्
अहठिष्यम्
अपठिष्यम्
उत्तम पुरुषः  द्विवचनम्
अहठिष्याव
अपठिष्याव
उत्तम पुरुषः  बहुवचनम्
अहठिष्याम
अपठिष्याम
प्रथम पुरुषः  एकवचनम्
अहठिष्यत् / अहठिष्यद्
अपठिष्यत् / अपठिष्यद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्