हठ् - हठँ - प्लुतिशठत्वयोः बलात्कार इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हठति
हठ्यते
जहाठ
जहठे
हठिता
हठिता
हठिष्यति
हठिष्यते
हठतात् / हठताद् / हठतु
हठ्यताम्
अहठत् / अहठद्
अहठ्यत
हठेत् / हठेद्
हठ्येत
हठ्यात् / हठ्याद्
हठिषीष्ट
अहाठीत् / अहाठीद् / अहठीत् / अहठीद्
अहाठि
अहठिष्यत् / अहठिष्यद्
अहठिष्यत
प्रथम  द्विवचनम्
हठतः
हठ्येते
जहठतुः
जहठाते
हठितारौ
हठितारौ
हठिष्यतः
हठिष्येते
हठताम्
हठ्येताम्
अहठताम्
अहठ्येताम्
हठेताम्
हठ्येयाताम्
हठ्यास्ताम्
हठिषीयास्ताम्
अहाठिष्टाम् / अहठिष्टाम्
अहठिषाताम्
अहठिष्यताम्
अहठिष्येताम्
प्रथम  बहुवचनम्
हठन्ति
हठ्यन्ते
जहठुः
जहठिरे
हठितारः
हठितारः
हठिष्यन्ति
हठिष्यन्ते
हठन्तु
हठ्यन्ताम्
अहठन्
अहठ्यन्त
हठेयुः
हठ्येरन्
हठ्यासुः
हठिषीरन्
अहाठिषुः / अहठिषुः
अहठिषत
अहठिष्यन्
अहठिष्यन्त
मध्यम  एकवचनम्
हठसि
हठ्यसे
जहठिथ
जहठिषे
हठितासि
हठितासे
हठिष्यसि
हठिष्यसे
हठतात् / हठताद् / हठ
हठ्यस्व
अहठः
अहठ्यथाः
हठेः
हठ्येथाः
हठ्याः
हठिषीष्ठाः
अहाठीः / अहठीः
अहठिष्ठाः
अहठिष्यः
अहठिष्यथाः
मध्यम  द्विवचनम्
हठथः
हठ्येथे
जहठथुः
जहठाथे
हठितास्थः
हठितासाथे
हठिष्यथः
हठिष्येथे
हठतम्
हठ्येथाम्
अहठतम्
अहठ्येथाम्
हठेतम्
हठ्येयाथाम्
हठ्यास्तम्
हठिषीयास्थाम्
अहाठिष्टम् / अहठिष्टम्
अहठिषाथाम्
अहठिष्यतम्
अहठिष्येथाम्
मध्यम  बहुवचनम्
हठथ
हठ्यध्वे
जहठ
जहठिध्वे
हठितास्थ
हठिताध्वे
हठिष्यथ
हठिष्यध्वे
हठत
हठ्यध्वम्
अहठत
अहठ्यध्वम्
हठेत
हठ्येध्वम्
हठ्यास्त
हठिषीध्वम्
अहाठिष्ट / अहठिष्ट
अहठिढ्वम्
अहठिष्यत
अहठिष्यध्वम्
उत्तम  एकवचनम्
हठामि
हठ्ये
जहठ / जहाठ
जहठे
हठितास्मि
हठिताहे
हठिष्यामि
हठिष्ये
हठानि
हठ्यै
अहठम्
अहठ्ये
हठेयम्
हठ्येय
हठ्यासम्
हठिषीय
अहाठिषम् / अहठिषम्
अहठिषि
अहठिष्यम्
अहठिष्ये
उत्तम  द्विवचनम्
हठावः
हठ्यावहे
जहठिव
जहठिवहे
हठितास्वः
हठितास्वहे
हठिष्यावः
हठिष्यावहे
हठाव
हठ्यावहै
अहठाव
अहठ्यावहि
हठेव
हठ्येवहि
हठ्यास्व
हठिषीवहि
अहाठिष्व / अहठिष्व
अहठिष्वहि
अहठिष्याव
अहठिष्यावहि
उत्तम  बहुवचनम्
हठामः
हठ्यामहे
जहठिम
जहठिमहे
हठितास्मः
हठितास्महे
हठिष्यामः
हठिष्यामहे
हठाम
हठ्यामहै
अहठाम
अहठ्यामहि
हठेम
हठ्येमहि
हठ्यास्म
हठिषीमहि
अहाठिष्म / अहठिष्म
अहठिष्महि
अहठिष्याम
अहठिष्यामहि
प्रथम पुरुषः  एकवचनम्
हठतात् / हठताद् / हठतु
अहाठीत् / अहाठीद् / अहठीत् / अहठीद्
अहठिष्यत् / अहठिष्यद्
प्रथमा  द्विवचनम्
अहाठिष्टाम् / अहठिष्टाम्
प्रथमा  बहुवचनम्
अहाठिषुः / अहठिषुः
मध्यम पुरुषः  एकवचनम्
हठतात् / हठताद् / हठ
मध्यम पुरुषः  द्विवचनम्
अहाठिष्टम् / अहठिष्टम्
मध्यम पुरुषः  बहुवचनम्
अहाठिष्ट / अहठिष्ट
उत्तम पुरुषः  एकवचनम्
अहाठिषम् / अहठिषम्
उत्तम पुरुषः  द्विवचनम्
अहाठिष्व / अहठिष्व
उत्तम पुरुषः  बहुवचनम्
अहाठिष्म / अहठिष्म