हट् - हटँ - शब्दसङ्घातयोः दीप्तौ च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
हटति
हट्यते
जहाट
जहटे
हटिता
हटिता
हटिष्यति
हटिष्यते
हटतात् / हटताद् / हटतु
हट्यताम्
अहटत् / अहटद्
अहट्यत
हटेत् / हटेद्
हट्येत
हट्यात् / हट्याद्
हटिषीष्ट
अहाटीत् / अहाटीद् / अहटीत् / अहटीद्
अहाटि
अहटिष्यत् / अहटिष्यद्
अहटिष्यत
प्रथम  द्विवचनम्
हटतः
हट्येते
जहटतुः
जहटाते
हटितारौ
हटितारौ
हटिष्यतः
हटिष्येते
हटताम्
हट्येताम्
अहटताम्
अहट्येताम्
हटेताम्
हट्येयाताम्
हट्यास्ताम्
हटिषीयास्ताम्
अहाटिष्टाम् / अहटिष्टाम्
अहटिषाताम्
अहटिष्यताम्
अहटिष्येताम्
प्रथम  बहुवचनम्
हटन्ति
हट्यन्ते
जहटुः
जहटिरे
हटितारः
हटितारः
हटिष्यन्ति
हटिष्यन्ते
हटन्तु
हट्यन्ताम्
अहटन्
अहट्यन्त
हटेयुः
हट्येरन्
हट्यासुः
हटिषीरन्
अहाटिषुः / अहटिषुः
अहटिषत
अहटिष्यन्
अहटिष्यन्त
मध्यम  एकवचनम्
हटसि
हट्यसे
जहटिथ
जहटिषे
हटितासि
हटितासे
हटिष्यसि
हटिष्यसे
हटतात् / हटताद् / हट
हट्यस्व
अहटः
अहट्यथाः
हटेः
हट्येथाः
हट्याः
हटिषीष्ठाः
अहाटीः / अहटीः
अहटिष्ठाः
अहटिष्यः
अहटिष्यथाः
मध्यम  द्विवचनम्
हटथः
हट्येथे
जहटथुः
जहटाथे
हटितास्थः
हटितासाथे
हटिष्यथः
हटिष्येथे
हटतम्
हट्येथाम्
अहटतम्
अहट्येथाम्
हटेतम्
हट्येयाथाम्
हट्यास्तम्
हटिषीयास्थाम्
अहाटिष्टम् / अहटिष्टम्
अहटिषाथाम्
अहटिष्यतम्
अहटिष्येथाम्
मध्यम  बहुवचनम्
हटथ
हट्यध्वे
जहट
जहटिध्वे
हटितास्थ
हटिताध्वे
हटिष्यथ
हटिष्यध्वे
हटत
हट्यध्वम्
अहटत
अहट्यध्वम्
हटेत
हट्येध्वम्
हट्यास्त
हटिषीध्वम्
अहाटिष्ट / अहटिष्ट
अहटिढ्वम्
अहटिष्यत
अहटिष्यध्वम्
उत्तम  एकवचनम्
हटामि
हट्ये
जहट / जहाट
जहटे
हटितास्मि
हटिताहे
हटिष्यामि
हटिष्ये
हटानि
हट्यै
अहटम्
अहट्ये
हटेयम्
हट्येय
हट्यासम्
हटिषीय
अहाटिषम् / अहटिषम्
अहटिषि
अहटिष्यम्
अहटिष्ये
उत्तम  द्विवचनम्
हटावः
हट्यावहे
जहटिव
जहटिवहे
हटितास्वः
हटितास्वहे
हटिष्यावः
हटिष्यावहे
हटाव
हट्यावहै
अहटाव
अहट्यावहि
हटेव
हट्येवहि
हट्यास्व
हटिषीवहि
अहाटिष्व / अहटिष्व
अहटिष्वहि
अहटिष्याव
अहटिष्यावहि
उत्तम  बहुवचनम्
हटामः
हट्यामहे
जहटिम
जहटिमहे
हटितास्मः
हटितास्महे
हटिष्यामः
हटिष्यामहे
हटाम
हट्यामहै
अहटाम
अहट्यामहि
हटेम
हट्येमहि
हट्यास्म
हटिषीमहि
अहाटिष्म / अहटिष्म
अहटिष्महि
अहटिष्याम
अहटिष्यामहि
प्रथम पुरुषः  एकवचनम्
हटतात् / हटताद् / हटतु
अहाटीत् / अहाटीद् / अहटीत् / अहटीद्
अहटिष्यत् / अहटिष्यद्
प्रथमा  द्विवचनम्
अहाटिष्टाम् / अहटिष्टाम्
प्रथमा  बहुवचनम्
अहाटिषुः / अहटिषुः
मध्यम पुरुषः  एकवचनम्
हटतात् / हटताद् / हट
मध्यम पुरुषः  द्विवचनम्
अहाटिष्टम् / अहटिष्टम्
मध्यम पुरुषः  बहुवचनम्
अहाटिष्ट / अहटिष्ट
उत्तम पुरुषः  एकवचनम्
अहाटिषम् / अहटिषम्
उत्तम पुरुषः  द्विवचनम्
अहाटिष्व / अहटिष्व
उत्तम पुरुषः  बहुवचनम्
अहाटिष्म / अहटिष्म